SIPLACE प्लेसमेण्ट् मशीनस्य नोजलः एकः प्रमुखः घटकः अस्ति यस्य उपयोगः प्लेसमेण्ट् प्रक्रियायाः समये SMD घटकान् अवशोषयितुं स्थापयितुं च भवति । नोजलः वैक्यूमशोषणद्वारा फीडरतः घटकान् अवशोषयति ततः तान् PCB बोर्ड् इत्यत्र सटीकरूपेण स्थापयति येन स्थापनस्य सटीकता, सटीकता च सुनिश्चिता भवति
SIPLACE प्लेसमेण्ट् मशीनस्य कृते नोजलस्य अनेकाः मॉडल् सन्ति, यथा 1003, 1004, 2003, 2004, 4003.4004 इत्यादयः, ये SIPLACE प्लेसमेण्ट् मशीनस्य विभिन्नानां मॉडल् कृते उपयुक्ताः सन्ति एतेषां नोजलानाम् डिजाइनं घटकानां आकारं, आकारं, सामग्रीं च गृह्णाति येन उत्तमशोषणप्रभावः, स्थापनसटीकता च सुनिश्चिता भवति
1. अपि कितन्तं सम्पादन्तुं सम्पादनं तुम्हाम्?
यतः अस्माकं कम्पनीयाः इन्वेण्ट्री अस्ति, अतः वितरणवेगः अतीव द्रुतः भविष्यति। भवतः भुक्तिप्राप्तिदिने निर्यातं भविष्यति। सामान्यतया भवतः हस्ते आगन्तुं सप्ताहं यावत् समयः स्यात्, यस्मिन् रसदसमयः सीमाशुल्कपङ्क्तिसमयः च अन्तर्भवति ।
2. किं संविधायां उपयोगसंविधायां किं साधना?
D4, X4, X4I, TX2, SX2, X4S, इत्यादिषु प्रयोज्यम्।
3.यदि एतत् सहायकं क्षतिग्रस्तं भवति तर्हि भवतः किं समाधानम् अस्ति?
प्रतिलिपि निदानं सम्पूर्णं भागं अस्तेव भागं निराशितुं भागे सर्वोत्तमान् प्रतिष्ठापनायितुं शक्यः केवलनवानं प्
4. एतत् सहायकं क्रेतुं भवद्भिः कीदृशं आपूर्तिकर्ता अन्वेष्टव्यम्?
सर्वप्रथमं, अस्मिन् क्षेत्रे आपूर्तिकर्तायाः पर्याप्तं सूची भवितुमर्हति, येन वितरणस्य समयसापेक्षता मूल्यस्य स्थिरता च सुनिश्चिता भवति । द्वितीयं, यदा कदापि भवतः तान्त्रिकसमस्याः सम्मुखीभवन्ति तदा भवतः आवश्यकतानां पूर्तये तस्य स्वकीयः विक्रयोत्तरदलः भवितुमर्हति। अवश्यं प्लेसमेण्ट् मशीनस्य उपसाधनं बहुमूल्यं वस्तु अस्ति । एकदा ते भग्नाः भवन्ति तदा क्रयमूल्यं अपि महत् भवति । अस्मिन् समये आपूर्तिकर्तायाः स्वकीयः सशक्तः तकनीकीदलः आवश्यकः, यः प्रथमवारं भवद्भ्यः तत्सम्बद्धं समाधानं आनेतुं शक्नोति यत् भवन्तः यथाशीघ्रं उत्पादनदक्षतां पुनः स्थापयितुं साहाय्यं कुर्वन्ति। संक्षेपेण, भवन्तं उत्पादसेवाः तान्त्रिकसेवाः च प्रदातुं व्यावसायिकं आपूर्तिकर्तां चिनुत, येन भवतः चिन्ता नास्ति।