SMT Parts
Panasonic plug-in machine motor PN:308382100202

पैनासोनिक प्लग-इन मशीन मोटर PN:308382100202

पैनासोनिक प्लग-इन् मशीन मोटरस्य कार्यसिद्धान्तः विद्युत्चुम्बकीयप्रेरणमोटरस्य सिद्धान्ते आधारितः अस्ति । विशेषतः पैनासोनिक-मोटराः डीसी-मोटराः, एसी-मोटराः च इति द्वयोः प्रकारयोः विभक्ताः सन्ति ।

राज्य:नव In stock:have supply
विवरणानि

पैनासोनिक प्लग-इन् मशीन मोटरस्य कार्यसिद्धान्तः विद्युत्चुम्बकीयप्रेरणस्य सिद्धान्ते आधारितः अस्ति, विशेषतया च डीसी मोटरः एसी मोटरः च इति द्वयोः प्रकारयोः विभक्तः अस्ति

डीसी मोटरस्य कार्यसिद्धान्तः : डीसी मोटरस्य मूलभागाः आर्मेचरः स्थायी चुम्बकः च सन्ति । यदा मोटरः धारा सह गच्छति तदा धारा आर्मेचरद्वारा चुम्बकीयक्षेत्रं जनयति, यत् स्थायीचुम्बकस्य चुम्बकीयक्षेत्रेण सह अन्तरक्रियां कृत्वा टोर्क् उत्पद्यते, तस्मात् मोटरस्य परिभ्रमणं भवति घूर्णनसिद्धान्तस्य वर्णनं दक्षिणहस्तनियमेन कर्तुं शक्यते अर्थात् यदा धारायाः दिशा चुम्बकीयक्षेत्रस्य दिशा च परस्परं लम्बवत् भवति तदा टोर्क् अधिकतमः भवति

एसी मोटरस्य कार्यसिद्धान्तः : एसी मोटरस्य मूलभागाः स्टेटरः रोटरः च सन्ति । स्टेटरस्य उपरि अनेकाः कुण्डलाः व्रणाः सन्ति । यदा कुण्डलेन क्रमिकधारा गच्छति तदा स्टेटरमध्ये वैकल्पिकं चुम्बकीयक्षेत्रं उत्पद्यते । रोटरस्य उपरि स्थापिताः स्थायिचुम्बकाः स्टेटरचुम्बकीयक्षेत्रेण सह अन्तरक्रियां कृत्वा टोर्क् उत्पद्यन्ते, येन मोटरः परिभ्रमति । रोटरस्य उपरि स्थायिचुम्बकाः प्रायः बहुध्रुवचुम्बकीय इस्पातेन निर्मिताः भवन्ति, येन टोर्क् वर्धयितुं यांत्रिककम्पनं न्यूनीकर्तुं च शक्यते ।

पैनासोनिक प्लग-इन मशीन मोटरस्य अनुप्रयोगपरिदृश्याः : पैनासोनिक प्लग-इन मशीन मोटरस्य व्यापकरूपेण उपयोगः विभिन्नेषु स्वचालनसाधनेषु भवति, यथा इलेक्ट्रॉनिकनिर्माणं, अर्धचालकपैकेजिंग्, स्वचालितनिर्माणपङ्क्तयः इत्यादिषु अस्य उच्चसटीकता विश्वसनीयता च एतेषु क्षेत्रेषु उत्तमं प्रदर्शनं करोति

9. Panasonic plug-in machine AVK AVK2B WA axis motor 308382100202




Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List