पैनासोनिक प्लग-इन् मशीन मोटरस्य विशेषतासु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्चशक्तिः न्यूनः शोरः च : पैनासोनिक प्लग-इन् मशीन मोटरः एकचरणस्य प्रेरणमोटरं स्वीकरोति, यस्य उच्चशक्तिः न्यूनः शोरः च लक्षणं भवति, तथा च निरन्तरसञ्चालनार्थं उपयुक्तम् अस्ति
प्रतिवर्तनीयः डिजाइनः : मोटरस्य अग्रे विपर्ययस्य च परिभ्रमणस्य तत्क्षणिकरूपान्तरणस्य कार्यं भवति, तथा च प्रायः अतियात्रायाः घटना न भवति । एतत् संतुलितं घुमावदारपद्धतिं, अन्तर्निर्मितं सरलं ब्रेकिंगतन्त्रं च स्वीकुर्वति, यत् तत्क्षणमेव अग्रे विपर्ययं च परिभ्रमणं परिवर्तयितुं शक्नोति ।
विद्युत् चुम्बकीय ब्रेक कार्यम् : पैनासोनिक प्लग-इन मशीन मोटर विद्युत् चुम्बकीय ब्रेक कार्येण सुसज्जितं भवति, यत् यदा भारः नास्ति तदा अल्पे समये ब्रेकं कर्तुं शक्नोति, सुरक्षितं ब्रेकिंग प्रदर्शनं च प्रदर्शयति
गतिपरिवर्तनक्षमता : गतिनियन्त्रकेन सह पैनासोनिकप्लग-इन् मशीनमोटरस्य गतिविनियमनपरिधिः विस्तृतः भवति, तथा च प्रतिक्रियानियन्त्रणं कार्यान्वितुं अन्तः गतिसंवेदकेन सुसज्जितः भवति यदा विद्युत्प्रदायस्य आवृत्तिः परिवर्तते तदा तस्य निर्दिष्टा क्रान्तिसङ्ख्या अपरिवर्तिता एव तिष्ठति ।
एतानि विशेषतानि पैनासोनिक-प्लग-इन्-यन्त्र-मोटरं स्वचालित-उत्पादने उत्तमं प्रदर्शनं कुर्वन्ति तथा च विविध-औद्योगिक-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तं कुर्वन्ति, विशेषतः तेषु वातावरणेषु यत्र उच्च-दक्षतायाः, न्यून-शब्दस्य, विश्वसनीयतायाः च आवश्यकता भवति