न्यून-वोल्टेज-सर्वो-स्क्रू-मोटरं मेकाट्रोनिक-यन्त्रम् अस्ति यत् न्यून-वोल्टेज-सर्वो-मोटरं, स्क्रू-ड्राइव्-यन्त्रं च संयोजयति । यत्र सटीकं स्थाननियन्त्रणं, न्यूनकोलाहलवातावरणं च आवश्यकं भवति तत्र अस्य बहुधा उपयोगः भवति ।
परिभाषा मूलसिद्धान्तः च
निम्न-वोल्टेज-सर्वो-पेच-मोटरः सर्वो-नियन्त्रण-प्रणाल्याः माध्यमेन पेचस्य सटीकं नियन्त्रणं प्राप्तुं न्यून-वोल्टेज-सर्वो-मोटरस्य, स्क्रू-ड्राइव-तन्त्रस्य च संयोजनं निर्दिशति सर्वो मोटरः नियन्त्रणसंकेतं प्राप्य रेखीयं वा घूर्णनगतिं वा कर्तुं पेचम् चालयति, तस्मात् उच्च-सटीक-स्थिति-नियन्त्रणं प्राप्नोति
गुणाः
उच्चसटीकता: न्यून-वोल्टेज-सर्वो पेच-मोटर उच्च-सटीकता-स्थिति-नियन्त्रणं प्राप्तुं शक्नोति, तथा च त्रुटिं 0.001mm अन्तः नियन्त्रितुं शक्यते।
न्यूनकोलाहलः : सर्वोमोटरस्य विशेषतायाः कारणात् न्यूनवोल्टेजयुक्तस्य सर्वोस्क्रूमोटरस्य कार्यकाले न्यूनकोलाहलः भवति तथा च न्यूनकोलाहलवातावरणस्य आवश्यकता भवति इति अवसरेषु उपयुक्तः भवति
उच्चदक्षता : सर्वोमोटरस्य उच्चदक्षतां स्क्रूड्राइवस्य स्थिरतां च संयोजयित्वा विभिन्नकार्यस्थितौ कुशलसञ्चालनं निर्वाहयितुं शक्नोति
न्यूनरक्षणम् : उन्नतनियन्त्रणप्रौद्योगिक्याः उच्चगुणवत्तायुक्तसामग्रीणां च उपयोगात् न्यूनवोल्टेजसर्वो पेचमोटरस्य अनुरक्षणस्य आवश्यकता न्यूना भवति, दीर्घसेवाजीवनं च भवति अनुप्रयोगक्षेत्राणि
यांत्रिकप्रसंस्करणम् : सीएनसी-यन्त्रसाधनानाम्, खरादानां, मिलिंग-यन्त्राणां च अन्येषु उपकरणेषु न्यून-वोल्टेज-सर्वो-पेच-मोटराः उच्च-सटीक-प्रक्रियाकरणं, कुशल-उत्पादनं च प्राप्तुं शक्नुवन्ति
स्वचालनसाधनम् : स्वचालितसंयोजनरेखासु, स्वचालितपैकेजिंगयन्त्रेषु अन्येषु स्वचालनयन्त्रेषु च उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् अर्हति
रसदसाधनम् : परिवहनमेखला, लिफ्ट इत्यादिषु रसदसाधनेषु स्वचालितनियन्त्रणं कुशलपरिवहनं च प्राप्तुं शक्यते ।
चिकित्सासाधनम् : सर्जिकल रोबोट्, मेडिकल इन्जेक्शन पम्प इत्यादिषु चिकित्सासाधनेषु उच्चसटीकनियन्त्रणं सुरक्षितं विश्वसनीयं च संचालनं प्राप्तुं शक्नोति
गृहोपकरणम् : गृहोपकरणेषु यथा धूपपात्रं, वातानुकूलनयंत्रं, रेफ्रिजरेटरं इत्यादिषु कुशलं ऊर्जाबचतञ्च कार्यं प्राप्तुं शक्नोति
विकासस्य प्रवृत्तिः भविष्यस्य सम्भावना च
औद्योगिकस्वचालनस्य, सटीकनिर्माणस्य च विकासेन न्यून-वोल्टेज-सर्वो-स्क्रू-मोटराः अधिकं लोकप्रियाः, प्रयुक्ताः च भविष्यन्ति । प्रौद्योगिकीप्रगतिः, व्ययस्य न्यूनीकरणं च अधिकक्षेत्रेषु तेषां उपयोगः कर्तुं समर्थः भविष्यति, विशेषतः तेषु परिस्थितिषु यत्र उच्चसटीकता, न्यूनकोलाहलः, उच्चदक्षतायाः च आवश्यकता भवति