एसएमटी यन्त्रे एसएमटी यन्त्रस्य मोटरः महत्त्वपूर्णां भूमिकां निर्वहति, यत् मुख्यतया रेखीयमोटरेषु सर्वोमोटरेषु च विभक्तम् अस्ति ।
रेखीय मोटर
रेखीयमोटरस्य उपयोगः मुख्यतया एस्बियन एसएमटी यन्त्रे नोजलस्य उत्थापनं, परिभ्रमणं च नियन्त्रयितुं भवति । इदं प्रत्यक्षतया सर्वोद्वारा परिभ्रमणं नियन्त्रयति, तथा च यत्र माउण्टिङ्ग् हेडः नोजलेन सह सम्बद्धः भवति तत्र अन्तरफलकं स्थायीचुम्बकैः सुसज्जितं भवति, तथा च वैक्यूम-वायुचापः वायुदाबेन नियन्त्रितः भवति एतेन डिजाइनेन माउण्टिङ्ग् प्रक्रिया अधिका सटीका कार्यक्षमता च भवति ।
सर्वो मोटर्स
माउण्टिङ्ग् मॉड्यूल् इत्यस्य गतिं X दिशि चालयितुं सर्वो मोटर् इत्यस्य उपयोगः भवति । एस्बियन एसएमटी यन्त्रे X दिशि गतिं अधिकं स्थिरं द्रुतं च कर्तुं रेखीयमार्गदर्शकचुम्बकीयउत्तोलनप्रौद्योगिक्याः उपयोगः भवति । सर्वो मोटरस्य सटीकनियन्त्रणं माउण्टिङ्ग् प्रक्रियायाः समये उच्चसटीकतां स्थिरतां च सुनिश्चितं करोति ।
एस एम टी यन्त्रस्य समग्रसंरचना
एस्बियन एसएमटी यन्त्रस्य समग्रसंरचनायां रैक्, माउण्टिङ्ग् मॉड्यूल्, गाइड् रेल ट्रांसमिशन् इत्यादयः भागाः सन्ति । सर्वेषां नियन्त्रकाणां परिपथफलकानां च स्थापनार्थं स्थिरसमर्थनार्थं च रैकस्य उपयोगः भवति । माउण्टिङ्ग् मॉड्यूल् मानकमाउण्टिङ्ग् मॉड्यूल् तथा संकीर्ण माउण्टिङ्ग् मॉड्यूल् इति विभक्तम् अस्ति । प्रत्येकं मॉड्यूले चत्वारि गतिदिशाः सन्ति येन माउण्टिङ्ग् इत्यस्य लचीलापनं सटीकता च सुनिश्चितं भवति ।
चिपस्थापनयन्त्राणां अनुप्रयोगपरिदृश्यानि तथा कार्यप्रदर्शनमापदण्डाः
संयोजनचिपस्थापनयन्त्राणां उच्चनिर्गमस्य, उच्चलचीलतायाः, उच्चसटीकतायाः च लक्षणं भवति, तथा च ते विविधविद्युत्घटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्ताः सन्ति ते 01005 तः 45x45mm पर्यन्तं सूक्ष्मपिच QFP, BGA, μBGA तथा CSP संकुलपर्यन्तं घटकान् सम्भालितुं शक्नुवन्ति, यत्र 40 माइक्रोन @ 3sigma इत्यस्य प्लेसमेण्ट् सटीकता तथा च 1.5N इत्येव न्यूनं प्लेसमेण्ट् बलं भवति