DEK मुद्रकस्य DC मोटरस्य मुख्यं कार्यं मुद्रकस्य विभिन्नभागानाम् गतिं चालयितुं भवति, येन मुद्रणक्रियायाः स्वचालनं सटीकनियन्त्रणं च साक्षात्कर्तुं शक्यते
DEK मुद्रके DC मोटरस्य भूमिका मुद्रणशिरस्य गतिं चालयति : DC मोटरः मुद्रणशिरः X-अक्षे Y-अक्षे च चालयति यत् मुद्रणशिरः निर्दिष्टस्थाने सटीकरूपेण गन्तुं शक्नोति इति सुनिश्चितं करोति तथा सटीकमुद्रणक्रियाः कुर्वन्ति। मुद्रणस्य गतिं सटीकता च नियन्त्रयन्तु : डीसी मोटरस्य गतिं टोर्क् च समायोजयित्वा मुद्रकस्य मुद्रणस्य गतिं सटीकता च नियन्त्रयितुं शक्यते येन मुद्रणस्य गुणवत्ता सुनिश्चिता भवति स्वचालितं संचालनम् : डीसी मोटरस्य स्वचालितनियन्त्रणकार्यं मुद्रकस्य संचालनं अधिकं सुलभं करोति, हस्तहस्तक्षेपं न्यूनीकरोति, उत्पादनदक्षता च सुधारयति डीसी मोटरस्य कार्यसिद्धान्तः डीसी मोटरः मोटरशाफ्टं परिभ्रमितुं चालयितुं ब्रश-कम्यूटेर्-द्वारा डीसी-शक्तिं यांत्रिक-ऊर्जायां परिवर्तयति । अस्य कार्यसिद्धान्ते निम्नलिखितपदार्थाः सन्ति : पावर ऑन : यदा डीसी-शक्तिः ब्रश-कम्यूटेर्-इत्यनेन गच्छति तदा धारायाः दिशा निरन्तरं परिवर्तते, येन मोटरः निरन्तरं परिभ्रमति चुम्बकीयक्षेत्रक्रिया : ब्रशैः, परिवर्तकैः च उत्पन्नं चुम्बकीयक्षेत्रं मोटरस्य अन्तः चुम्बकीयक्षेत्रेण सह अन्तरक्रियां कृत्वा टोर्क् जनयति, मोटरं च परिभ्रमितुं चालयति अनुरक्षणं परिचर्या च अनुशंसाः
डीसी-मोटरस्य सामान्यसञ्चालनं सुनिश्चित्य तस्य सेवाजीवनस्य विस्तारार्थं नियमितरूपेण निम्नलिखित-रक्षणं परिचर्या च कर्तुं अनुशंसितम् अस्ति ।
सफाई : मोटरस्य पृष्ठभागं आन्तरिकं च नियमितरूपेण स्वच्छं कुर्वन्तु येन धूलिः अशुद्धिः च तस्य कार्यक्षमतां प्रभावितं न करोति।
स्नेहनम् : मोटरस्य सुचारुरूपेण संचालनं सुनिश्चित्य स्नेहनतैलस्य समुचितमात्रायाः जाँचं कृत्वा योजयन्तु।
ब्रशस्य कम्यूटेटरस्य च जाँचं कुर्वन्तु : ब्रशस्य कम्यूटेटरस्य च धारणस्य नियमितरूपेण जाँचं कुर्वन्तु तथा च क्षतिग्रस्तभागान् समये प्रतिस्थापयन्तु।
तापविसर्जनम् : अतितापस्य क्षतिं निवारयितुं मोटरे उत्तमतापविसर्जनस्थितयः सन्ति इति सुनिश्चितं कुर्वन्तु।
उपर्युक्तमापनानां माध्यमेन DEK मुद्रकस्य DC मोटरस्य कार्यक्षमतां प्रभावीरूपेण निर्वाहयितुं शक्यते यत् तस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चितं भवति ।