DEK मुद्रकमोटर इलेक्ट्रॉनिकनिर्माणसाधनानाम् एकः महत्त्वपूर्णः घटकः अस्ति । मुद्रणप्रक्रियायाः स्थिरतां सटीकता च सुनिश्चित्य मुद्रकस्य विविधानि चलभागाः चालयितुं मुख्यतया अस्य उपयोगः भवति । DEK मुद्रकमोटरेषु मुख्यतया सर्वोमोटराः, स्टेपरमोटराः च सन्ति । तेषु सर्वो मोटर् इत्यस्य उच्चसटीकता, स्थिरता च इति कारणेन मुद्रकेषु बहुधा उपयोगः भवति ।
DEK मुद्रकमोटरस्य प्रकाराः कार्याणि च
DEK मुद्रकमोटरेषु मुख्यतया निम्नलिखितप्रकाराः सन्ति ।
सर्वो मोटरः : मुद्रणप्रक्रियायाः स्थिरतां परिशुद्धतां च सुनिश्चित्य उच्च-सटीक-गति-नियन्त्रणाय उपयुज्यते । सर्वो मोटरः एन्कोडरस्य माध्यमेन स्थितिसूचनाः प्रतिक्रियां ददाति यत् सटीकं स्थाननियन्त्रणं गतिविनियमनं च प्राप्तुं शक्नोति ।
स्टेपर मोटरः सरल-उद्घाटन-समापन-गतिषु, यथा उत्थापनं, घूर्णन-आदिषु उपयुज्यते, प्रायः सहायककार्यस्य कृते उपयुज्यते ।
DEK मुद्रक मोटर के कार्यसिद्धान्त
DEK मुद्रकमोटरस्य कार्यसिद्धान्तः सर्वो नियन्त्रणप्रणाल्याः आधारेण भवति । सर्वो प्रणाली एन्कोडरद्वारा वास्तविकसमये मोटरस्य स्थितिं गतिं च निरीक्षते, निर्धारितलक्ष्येण सह प्रतिक्रियासूचनायाः तुलनां करोति, तथा च नियन्त्रण-एल्गोरिदम्-माध्यमेन मोटरस्य निर्गमं समायोजयति यत् गतिस्य उच्चसटीकतां स्थिरतां च सुनिश्चितं करोति एषा बन्द-पाश-नियन्त्रण-प्रणाली मुद्रकस्य गतिं अतीव सटीकं करोति, उच्च-सटीक-मुद्रण-आवश्यकतानां पूर्तये च शक्नोति ।
DEK मुद्रकमोटरस्य अनुरक्षणं परिचर्या च
DEK मुद्रकमोटरस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणं, परिचर्या च आवश्यकी भवति:
नियमितनिरीक्षणम् : मोटरस्य संयोजनताराः, विद्युत्ताराः, नियन्त्रणताराः च शिथिलाः सन्ति वा क्षतिग्रस्ताः वा इति पश्यन्तु।
सफाई तथा अनुरक्षणम् : मोटरं तस्य परिसरं च नियमितरूपेण स्वच्छं कुर्वन्तु येन धूलिः अशुद्धिः च संचालनं प्रभावितं न करोति।
स्नेहनम् : घर्षणं धारणं च न्यूनीकर्तुं मोटरस्य बेयरिंग् तथा संचरणभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु।
समस्यानिवारणम् : क्षतिं परिहरितुं समये असामान्यशब्दस्य, अतितापस्य इत्यादीनां समस्यानां आविष्कारं कृत्वा समाधानं कुर्वन्तु।
उपर्युक्त उपायानां माध्यमेन DEK मुद्रकमोटरस्य सेवाजीवनं विस्तारयितुं शक्यते तथा च उपकरणस्य स्थिरं संचालनं सुनिश्चितं कर्तुं शक्यते ।