SMT Parts
dek smt motor PN:D-185009

dek smt मोटर पीएन: डी-185009

DEK मुद्रकमोटराः इलेक्ट्रॉनिकनिर्माणसाधनानाम् एकः महत्त्वपूर्णः भागः अस्ति । मुद्रणप्रक्रियायाः स्थिरतां सटीकता च सुनिश्चित्य मुद्रकस्य विविधानि चलभागाः चालयितुं मुख्यतया तेषां उपयोगः भवति । DEK मुद्रकमोटरेषु मुख्यतया सर्वोमोटराः सन्ति

राज्य:नव In stock:have supply
विवरणानि

DEK मुद्रकमोटर इलेक्ट्रॉनिकनिर्माणसाधनानाम् एकः महत्त्वपूर्णः घटकः अस्ति । मुद्रणप्रक्रियायाः स्थिरतां सटीकता च सुनिश्चित्य मुद्रकस्य विविधानि चलभागाः चालयितुं मुख्यतया अस्य उपयोगः भवति । DEK मुद्रकमोटरेषु मुख्यतया सर्वोमोटराः, स्टेपरमोटराः च सन्ति । तेषु सर्वो मोटर् इत्यस्य उच्चसटीकता, स्थिरता च इति कारणेन मुद्रकेषु बहुधा उपयोगः भवति ।

DEK मुद्रकमोटरस्य प्रकाराः कार्याणि च

DEK मुद्रकमोटरेषु मुख्यतया निम्नलिखितप्रकाराः सन्ति ।

सर्वो मोटरः : मुद्रणप्रक्रियायाः स्थिरतां परिशुद्धतां च सुनिश्चित्य उच्च-सटीक-गति-नियन्त्रणाय उपयुज्यते । सर्वो मोटरः एन्कोडरस्य माध्यमेन स्थितिसूचनाः प्रतिक्रियां ददाति यत् सटीकं स्थाननियन्त्रणं गतिविनियमनं च प्राप्तुं शक्नोति ।

स्टेपर मोटरः सरल-उद्घाटन-समापन-गतिषु, यथा उत्थापनं, घूर्णन-आदिषु उपयुज्यते, प्रायः सहायककार्यस्य कृते उपयुज्यते ।

DEK मुद्रक मोटर के कार्यसिद्धान्त

DEK मुद्रकमोटरस्य कार्यसिद्धान्तः सर्वो नियन्त्रणप्रणाल्याः आधारेण भवति । सर्वो प्रणाली एन्कोडरद्वारा वास्तविकसमये मोटरस्य स्थितिं गतिं च निरीक्षते, निर्धारितलक्ष्येण सह प्रतिक्रियासूचनायाः तुलनां करोति, तथा च नियन्त्रण-एल्गोरिदम्-माध्यमेन मोटरस्य निर्गमं समायोजयति यत् गतिस्य उच्चसटीकतां स्थिरतां च सुनिश्चितं करोति एषा बन्द-पाश-नियन्त्रण-प्रणाली मुद्रकस्य गतिं अतीव सटीकं करोति, उच्च-सटीक-मुद्रण-आवश्यकतानां पूर्तये च शक्नोति ।

DEK मुद्रकमोटरस्य अनुरक्षणं परिचर्या च

DEK मुद्रकमोटरस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणं, परिचर्या च आवश्यकी भवति:

नियमितनिरीक्षणम् : मोटरस्य संयोजनताराः, विद्युत्ताराः, नियन्त्रणताराः च शिथिलाः सन्ति वा क्षतिग्रस्ताः वा इति पश्यन्तु।

सफाई तथा अनुरक्षणम् : मोटरं तस्य परिसरं च नियमितरूपेण स्वच्छं कुर्वन्तु येन धूलिः अशुद्धिः च संचालनं प्रभावितं न करोति।

स्नेहनम् : घर्षणं धारणं च न्यूनीकर्तुं मोटरस्य बेयरिंग् तथा संचरणभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु।

समस्यानिवारणम् : क्षतिं परिहरितुं समये असामान्यशब्दस्य, अतितापस्य इत्यादीनां समस्यानां आविष्कारं कृत्वा समाधानं कुर्वन्तु।

उपर्युक्त उपायानां माध्यमेन DEK मुद्रकमोटरस्य सेवाजीवनं विस्तारयितुं शक्यते तथा च उपकरणस्य स्थिरं संचालनं सुनिश्चितं कर्तुं शक्यते ।

DEK-SMT-Motor-D-185009

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List