Asbion SMT head इति SMT प्रोसेसिंग् इत्यस्मिन् उपयुज्यमानः एकः प्रमुखः घटकः अस्ति । इदं स्वयमेव सुधारणप्रणाल्याः नियन्त्रणे स्थितं स्थानं सम्यक् कर्तुं शक्नोति तथा च घटकान् निर्दिष्टस्थाने समीचीनतया स्थापयितुं शक्नोति । एस्बियनस्य शिरस्य विकासे प्रारम्भिकैकशिरःयान्त्रिककेन्द्रीकरणात् बहुशिरः प्रकाशिककेन्द्रीकरणपर्यन्तं संक्रमणं जातम्, स्थापनस्य गतिः सटीकता च निरन्तरं सुधारिता अस्ति
प्रकाराः लक्षणानि च
स्थिरैकशिरः : प्रारम्भिकैकशिरः एसएमटीयन्त्रेण यांत्रिककेन्द्रीकरणतन्त्रेण घटककेन्द्रीकरणं प्राप्तम्, परन्तु स्थापनवेगः मन्दः आसीत् वेगवर्धनार्थं प्रायः शिरःसंख्या वर्धते ।
स्थिरबहुशिरः : नियतैकशिरः आधारेण ३ तः ६ शिरः यावत् वर्धितं भवति, प्रकाशिककेन्द्रीकरणस्य उपयोगेन, स्थापनवेगः ३०,००० घटक/घण्टापर्यन्तं प्राप्तुं शक्नोति, मूल्यं च न्यूनं भवति, यत् संयुक्तप्रयोगाय उपयुक्तम् अस्ति
संयुक्तशिरः : उदाहरणार्थं Asbion FCM SMT यन्त्रे १६ स्वतन्त्रशिरः भवति, प्रत्येकं शिरः प्रतिघण्टां केवलं ६,००० घटकान् स्थापयितुं शक्नोति, परन्तु संतुलितसंयोजनद्वारा अत्यन्तं उच्चस्थापनवेगः सटीकता च प्राप्तुं शक्यते तकनीकी मापदण्ड एवं प्रदर्शन
एस्बियन चिप् हेडस्य तकनीकीमापदण्डाः कार्यक्षमता च विभिन्नेषु मॉडल्-विन्यासेषु भिन्नाः भवन्ति । उदाहरणार्थं, AX श्रृङ्खला उपकरणस्य उत्पादनक्षमता 45k तः 150k cph यावत् भवति, यत् उच्च-आवृत्ति-मिश्रित-वातावरणेषु द्रुत-उपकरण-परिवर्तनार्थं उपयुक्तम् अस्ति अस्याः उपकरणश्रृङ्खलायाः पदचिह्नं लघु भवति, समानान्तरस्थापनस्य लाभः अस्ति, पुनरावृत्तिस्थापनस्य सटीकता च ५० माइक्रोन् भवति । तदतिरिक्तं एस्बियनेन AQ-2 अति-सूक्ष्म-पिच-विशेष-आकारस्य भाग-स्थापन-यन्त्रम् अपि प्रदर्शितम्, यत् अति-सूक्ष्म-पिच-विशेष-आकार-घटकानाम् स्थापनार्थं उपयुक्तम् अस्ति, यस्य उत्पादन-उत्पादनं 3.1k cph पर्यन्तं भवति
सारांशेन, एस्बियन चिप् हेड्स् स्वस्य उच्चदक्षतायाः, लचीलतायाः, परिशुद्धतायाः च सह एसएमटी-प्रक्रियाकरणे उत्तमं प्रदर्शनं कुर्वन्ति, तथा च विविध-उत्पादन-आवश्यकतानां वातावरणानां च कृते उपयुक्ताः सन्ति