एम्बिओन् एसएमटी यन्त्रस्य कार्यप्रमुखस्य कार्येषु मुख्यतया घटकानां ग्रहणं, स्थानानां सुधारणं, घटकानां स्थापनं, सुरक्षारक्षणं च भवति
घटकान् उद्धृत्य: एसएमटी-यन्त्रस्य कार्यप्रमुखः वैक्यूम-शोषणेन घटकान् गृह्णाति, येन घटकाः स्थिररूपेण अवशोषितुं शक्यन्ते इति सुनिश्चितं भवति स्थानस्य सुधारः : कार्यशिरः घटकान् अवशोषयति ततः परं घटकानां स्थितिः सुधारणप्रणाल्याः सम्यक् क्रियते यत् घटकाः निर्दिष्टस्थाने सटीकरूपेण स्थापयितुं शक्यन्ते इति सुनिश्चितं भवति घटकानां स्थापनम् : स्थितिसुधारस्य अनन्तरं कार्यशिरः एसएमटी प्रक्रियां पूर्णं कर्तुं पूर्वनिर्धारितपैड्स् इत्यत्र घटकान् स्थापयति । सुरक्षासंरक्षणम् : यदा कार्यशिरः बृहत्परिमाणेन परस्परगतिं करोति तदा उपकरणं स्वयमेव रक्षणार्थं गतिं न्यूनीकरिष्यति यत् संचालकस्य चोटं वा उपकरणक्षतिं वा निवारयिष्यति। कार्यशिरस्य संरचना कार्यसिद्धान्तश्च संरचना : एसएमटी-यन्त्रस्य कार्यशिरसि सामान्यतया नोजलः, स्थितिनखः, स्थितिनिर्धारणसारणी, Z-अक्षः, θ-कोणगतिप्रणाली इत्यादयः घटकाः च सन्ति प्रारम्भिककार्यशिरः यांत्रिककेन्द्रीकरणतन्त्रस्य उपयोगं करोति स्म, यदा तु आधुनिककार्यशिरः अधिकतया एसएमटी-वेगं सटीकता च सुधारयितुम् प्रकाशीयकेन्द्रीकरणस्य उपयोगं करोति कार्यसिद्धान्तः : कार्यशिरः वैक्यूमशोषणद्वारा घटकं गृह्णाति, ततः सुधारणप्रणाल्याः माध्यमेन घटकस्य स्थितिं सम्यक् करोति, अन्ते च घटकं निर्दिष्टस्थाने स्थापयति समग्रप्रक्रिया समन्वयप्रणालीनां मध्ये परिवर्तनस्य श्रृङ्खलायाः माध्यमेन स्थितिनिर्धारणं स्थापनं च साक्षात्करोति ।
नियुक्तियन्त्रस्य कार्यप्रवाहः
फीडिंग प्रणाली : फीडरद्वारा उपकरणेषु इलेक्ट्रॉनिकघटकानाम् आपूर्तिः भवति ।
भोजनं पहिचानं च : कार्यशिरसि स्थितः वैक्यूम-चूषणनोजलः आहारस्थाने घटकं गृह्णाति, तथा च कॅमेराद्वारा घटकस्य प्रकारं दिशां च चिनोति
टर्नबाउट् परिभ्रमणम् : बुर्जस्य परिभ्रमणस्य अनन्तरं चूषितं घटकं स्थापनस्थाने स्थानान्तरितम् अस्ति ।
स्थितिसमायोजनम् : गोपुरस्य परिभ्रमणस्य समये घटकस्य स्थितिः दिशा च समायोजिता भवति ।
घटकानां पोषणम् : समायोजितघटकानाम् परिपथफलके स्थापयन्तु।
पुनरावृत्तिपदार्थाः : उपर्युक्तपदार्थानाम् पुनरावृत्तिः यावत् माउण्ट् कर्तव्याः सर्वे इलेक्ट्रॉनिकघटकाः न स्थापिताः।
एतेषां कार्याणां सिद्धान्तानां च माध्यमेन एस्बियन-स्थापन-यन्त्रं आधुनिक-इलेक्ट्रॉनिक-निर्माणस्य आवश्यकतानां पूर्तये स्थापन-कार्यं कुशलतया सटीकतया च सम्पन्नं कर्तुं शक्नोति