SMT Parts
sony smt head

सोनी smt head

सोनी प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् हेड् प्लेसमेण्ट् मशीन् इत्यस्मिन् प्रमुखः घटकः अस्ति । अस्य मुख्यं कार्यं फीडरतः इलेक्ट्रॉनिकघटकं चूषयित्वा पीसीबी इत्यत्र समीचीनतया स्थापयितुं भवति । स्थापनशिरः घटकान् सुक्टिषु शोषयति

राज्य:नव In stock:have supply
विवरणानि

सोनी प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् हेड् प्लेसमेण्ट् मशीन् इत्यस्मिन् प्रमुखः घटकः अस्ति । अस्य मुख्यं कार्यं फीडरतः इलेक्ट्रॉनिकघटकं चूषयित्वा पीसीबी इत्यत्र समीचीनतया स्थापयितुं भवति । स्थापनशिरः वैक्यूमशोषणस्य सिद्धान्तद्वारा घटकान् चूषणनोजलस्य उपरि चूषयति, ततः स्थापनशिरसि स्थितस्य भागकॅमेरस्य उपयोगेन चूषणनोजलस्य उपरि घटकानां केन्द्रविक्षेपं विक्षेपं च चिन्तयति, तथा च XY अक्षस्य माध्यमेन तान् सम्यक् करोति तथा च आर एन अक्ष। अन्ते घटकाः पीसीबी इत्यत्र स्थापिताः भवन्ति ।

पैच हेडस्य संरचना कार्यसिद्धान्तः च

स्थापनशिरः प्रायः एकः नोजलः, एकः नोजलशिरः, एकः शाफ्टः च भवति । घटकान् उद्धर्तुं शोषणनोजलस्य उपयोगः भवति । शोषणनोजलस्य शिरसि वैक्यूम-कपाटः भवति, यस्य उपयोगः घटकान् उद्धृत्य, स्थापयति, एनजी-घटकानाम् निर्वहनकाले वा वैक्यूम-कपाटं स्विच् कर्तुं भवति प्रायः नोजलशिरसि बहुविधाः नोजलाः स्थापिताः भवन्ति । प्रत्येकस्य नोजलस्य पृष्ठपीठं वसन्तेन दृढतया धारितं भवति, तस्य परितः प्रकाशं प्रतिबिम्बयितुं प्रतिदीप्तपत्रस्य उपयोगः भवति यत् सुलभसञ्चालनार्थं भवति ।

स्थापनशिरस्य गतिनियन्त्रणम्

प्लेसमेण्ट् हेडस्य गतिनियन्त्रणे XY गतिः, RN गतिः, VAC गतिः च सन्ति :

XY गतिः : चूषणनोजलस्य विमानगतिः साक्षात्करोति, X तथा Y दिशि गन्तुं प्लेसमेण्ट् शिरः समर्थयति ।

आर एन गतिः : चूषणनोजलस्य घूर्णनगतिम् अवगन्तुं घटकस्य विक्षेपकोणं सम्यक् कुर्वन्तु।

VAC Movement: चलचित्रचूषणं, उड्डयनं च गतिं साक्षात्करोति, वैक्यूमद्वारा घटकान् शोषयति, मुक्तं च करोति।

पैच हेडस्य अनुरक्षणं परिपालनं च

प्लेसमेण्ट् हेड इत्यस्य उपयोगकाले नियमितरूपेण निरीक्षणं, परिपालनं च आवश्यकं भवति, यत्र नोजलस्य सफाई, वैक्यूम-प्रणाल्याः कार्य-स्थितेः जाँचः, भाग-कॅमेरा-मापनं च भवति नियमितरूपेण अनुरक्षणेन प्लेसमेण्ट् हेडस्य सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्यते, प्लेसमेण्ट् सटीकतायां सुधारः भवति तथा च यन्त्रस्य समग्रप्रदर्शने सुधारः भवति

SONY-SMT-Head

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List