HOVER-DAVIS फीडरः SMT यन्त्राणां कृते विनिर्मितः फीडरः अस्ति । मुख्यतया एसएमटी-यन्त्रस्य एसएमटी-प्रमुखाय नियमितक्रमेण इलेक्ट्रॉनिकघटकानाम् पोषणार्थं अस्य उपयोगः भवति ।
अनुप्रयोगस्य व्याप्तिः HOVER-DAVIS फीडरः विभिन्नानां इलेक्ट्रॉनिकघटकानाम् SMT प्रसंस्करणाय उपयुक्तः अस्ति, विशेषतः टेपेन सह पैकेज्ड् घटकानां कृते। विशालपैकेजिंगमात्रायाः कारणात् प्रत्येकं ट्रे सहस्राणि घटकानि भारयितुं शक्यते, अतः उपयोगकाले बहुधा पुनः पूरयितुं आवश्यकता नास्ति, येन हस्तचलनस्य परिमाणं त्रुटिसंभावना च न्यूनीभवति
कार्यक्षमतायाः विशेषताः ड्राइव् मोड् : HOVER-DAVIS फीडरः इलेक्ट्रिक् ड्राइव् मोड् स्वीकरोति, यस्मिन् लघुकम्पनस्य, न्यूनशब्दस्य, उच्चनियन्त्रणसटीकतायाः च लक्षणं भवति, उच्चस्तरीय-SMT-यन्त्राणां कृते उपयुक्तः च अस्ति
विनिर्देशवैविध्यम् : फीडरस्य विनिर्देशाः पट्टिकायाः विस्तारानुसारं निर्धारिताः भवन्ति । सामान्यचौड़ाई 8mm, 12mm, 16mm, 24mm, 32mm, 44mm, 56mm तथा 72mm इत्यादयः सन्ति, ये सामान्यतया 4 इत्यस्य गुणनखण्डाः सन्ति संगतता: HOVER-DAVIS फीडरः SMT यन्त्राणां विविधैः सह संगतः भवितुम् अर्हति, यत् 1000 इत्यस्य स्थिरं आपूर्तिं प्रदाति घटकानां कृते एसएमटी प्रक्रियायाः सुचारुप्रगतिः सुनिश्चिता भवति।
उपयोगस्य निर्देशाः
संसाधितसामग्रीणां जाँचं कुर्वन्तु : इलेक्ट्रॉनिकघटकानाम् विस्तारस्य, आकारस्य, भारस्य, प्रकारस्य च अनुसारं समुचितं फीडरं चिनोतु।
फीडरं स्थापयन्तु : फीडरस्य मुखरद्वारा वेणीं गत्वा आवश्यकतानुसारं फीडरस्य उपरि आवरणपट्टिकां स्थापयन्तु, ततः फीडरं फीडिंग् ट्राली इत्यत्र स्थापयन्तु। ऊर्ध्वाधरस्थापनं प्रति ध्यानं दत्त्वा सावधानीपूर्वकं सम्पादयन्तु।
फीडिंग्-सञ्चालनम् : ट्रे-इत्येतत् फीड्-इत्येतत् परिवर्तयन्ते सति प्रथमं कोड्-दिशां च पुष्टयन्तु, ततः फीडिंग्-सारणीयाः दिशानुसारं फीड्-करणं कुर्वन्तु ।
उपर्युक्तपरिचयस्य माध्यमेन भवान् HOVER-DAVIS फीडरस्य मूलभूतसूचनाः, अनुप्रयोगस्य व्याप्तिः, कार्यप्रदर्शनस्य लक्षणं, उपयोगं च पूर्णतया अवगन्तुं शक्नोति, यत् उपयोक्तृभ्यः उत्पादस्य उत्तमं चयनं, उपयोगं च कर्तुं साहाय्यं करिष्यति
