सीमेन्स एसएमटी १२/१६एमएम एस फीडरः सीमेन्स एसएमटी श्रृङ्खलायां फीडरः अस्ति, यस्य उपयोगः मुख्यतया एसएमटी-सञ्चालनार्थं एसएमटी-यन्त्राय एसएमटी (सर्फेस् माउण्ट्-घटकाः) प्रदातुं एसएमटी (सतह-माउण्ट्-प्रौद्योगिकी) उत्पादनप्रक्रियायां भवति Siemens 12/16MM S फीडरस्य व्यापकः परिचयः निम्नलिखितम् अस्ति ।
मूलभूतसूचना
Siemens 12/16MM S फीडरस्य विस्तारः 12mm तथा 16mm भवति, यत् भिन्न-आकारस्य SMD घटकानां कृते उपयुक्तम् अस्ति । अस्य फीडरस्य डिजाइनः भिन्न-भिन्न-सङ्कुल-आकारस्य घटकानां नियन्त्रणे अधिकं लचीलं कार्यक्षमं च करोति ।
कार्यसिद्धान्त
सीमेन्स फीडरस्य कार्यसिद्धान्ते निम्नलिखितपदार्थाः सन्ति ।
घटकभारः : फीडरः बहुभिः ट्रेभिः सुसज्जितः भवति, येषु प्रत्येकं भिन्नप्रकारस्य घटकैः भारितम् अस्ति ।
ग्रहणं स्थितिनिर्धारणं च : फीडरः उच्च-सटीक-सर्वो-मोटरेन चालितः भवति, वैक्यूम-शोषण-प्रौद्योगिक्याः माध्यमेन घटकान् गृह्णाति, तथा च सटीक-ग्रहणं सुनिश्चित्य संवेदकानां माध्यमेन घटकानां स्थितिं स्थितिं च ज्ञायते
स्थापनम् : फीडरः PCB बोर्ड् इत्यत्र घटकानां सटीकरूपेण स्थापनानन्तरं वैक्यूमं मुक्तं कृत्वा घटकान् पूर्वनिर्धारितस्थाने स्थापयति अस्मिन् प्रक्रियायां उच्चसटीकस्थापनं प्राप्तुं स्थापनयन्त्रस्य दृश्यप्रणाल्याः सहकार्यस्य आवश्यकता भवति ।
अनुप्रयोग परिदृश्य
Siemens 12/16MM S फीडरस्य व्यापकरूपेण उपयोगः SMT उत्पादनस्य भवति तथा च विभिन्नानां इलेक्ट्रॉनिक-उत्पादानाम् विधानसभा-आवश्यकतानां कृते उपयुक्तः अस्ति । अस्य उच्चसटीकता स्थिरता च उच्चगुणवत्तायुक्तेषु उत्पादनवातावरणेषु उत्तमं प्रदर्शनं करोति ।
अनुरक्षण एवं परिपालन
सीमेन्स फीडरस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणं, अनुरक्षणं च आवश्यकम् अस्ति:
सफाई : धूलस्य अवशेषस्य च कार्यप्रदर्शने प्रभावं न भवतु इति निवारयन्तु।
निरीक्षणम् : प्रत्येकस्य घटकस्य परिधानं पश्यन्तु तथा च जीर्णभागान् समये प्रतिस्थापयन्तु।
स्नेहनम् : अत्यधिकघर्षणस्य कारणेन उपकरणस्य विफलतां परिहरितुं स्नेहनं निर्वाहयन्तु।
उपर्युक्तपरिचयस्य माध्यमेन भवान् Siemens 12/16MM S फीडरस्य कार्याणि, अनुप्रयोगाः, अनुरक्षणविधिः च अधिकतया अवगन्तुं शक्नोति, येन एसएमटी-उत्पादने तस्य प्रभावशीलता अधिकतमा भवति