SMT Parts
SMT plug-in machine tube feeder Dual Track PN:CK-RHQ2302

एसएमटी प्लग-इन मशीन ट्यूब फीडर दोहरी ट्रैक PN:CK-RHQ2302

प्लग-इन् मशीन ट्यूब-माउण्टेड् फीडरः उत्पादनरेखाभ्यः उपयुक्तं स्वचालितं रसद-उपकरणम् अस्ति । सङ्गणकनियन्त्रणद्वारा स्वयमेव सामग्रीं निर्दिष्टस्थानेषु परिवहनं करोति । अस्य मूलभूतकार्यसिद्धान्तः अस्ति : सामग्रीः संप्रेषणं प्रविशति

राज्य:नव In stock:have supply
विवरणानि

प्लग-इन् मशीन ट्यूब-माउण्टेड् फीडरः उत्पादनरेखायाः कृते उपयुक्तं स्वचालितं रसद-उपकरणम् अस्ति । सङ्गणकनियन्त्रणद्वारा स्वयमेव सामग्रीं निर्दिष्टस्थानेषु परिवहनं करोति । अस्य मूलभूतकार्यसिद्धान्तः अस्ति यत् : उत्पादनरेखायाः आरम्भबिन्दुतः सामग्रीं वाहकं प्रविश्य विविधवाहकयन्त्राणां माध्यमेन गच्छति, अन्ते च गन्तव्यस्थानं प्राप्नोति सामग्रीपरिवहनप्रक्रियायां नलिके स्थापितः फीडरः अन्तःनिर्मितसंवेदकानां माध्यमेन सामग्रीनां स्वचालितपरिचयस्य, मापनस्य, क्रमणस्य च कार्याणि साक्षात्कर्तुं शक्नोति

अनुप्रयोग परिदृश्य

ट्यूब-माउण्टेड् फीडर्स् इत्यस्य उपयोगः विविध-उत्पादन-रेखासु बहुधा भवति, विशेषतः औद्योगिकक्षेत्रेषु यत्र बहुमात्रायां सामग्री-परिवहनस्य आवश्यकता भवति, यथा इलेक्ट्रॉनिक्स-निर्माणं, वाहन-निर्माणं, खाद्य-प्रक्रिया-उद्योगाः च तदतिरिक्तं ट्यूब-माउण्टेड् फीडर-इत्येतत् प्लग-इन्-माध्यमेन अपि अधिकानि कार्याणि साक्षात्कर्तुं शक्नुवन्ति, यथा फोटो-परिचयः, तौलनं, मापनं च इत्यादयः, येन उद्यमानाम् अधिकसुविधा प्रदातुं शक्यते

संरचनात्मकविशेषताः

ट्यूब-माउण्टेड् फीडर्स् प्रायः लचील-पुश-दण्डानां उपयोगं कुर्वन्ति यत् सामग्री-संग्रह-स्थाने क्रमेण सामग्री-वितरणं कुर्वन्ति, येन बहु-नली-स्टैकिंग्, सामग्री-नलिकानां स्वचालित-प्रतिस्थापनं, नित्यं भारः च न भवति इति साक्षात्कर्तुं शक्यते इदं विविधप्रकारस्य विशेषाकारस्य ट्यूबभारस्य, विशेषतः रिले, बृहत्संयोजकानाम्, IC घटकानां इत्यादीनां परिवहनार्थं उपयुक्तम् अस्ति ।

भविष्यस्य विकासस्य प्रवृत्तिः

औद्योगिकस्वचालनस्य डिग्रीयां निरन्तरं सुधारेण ट्यूब-माउण्टेड् फीडरस्य अनुप्रयोगव्याप्तिः कार्याणि च निरन्तरं विस्तारिताः सन्ति भविष्ये ट्यूब-माउण्टेड् फीडरः अधिकं बुद्धिमान् स्वचालितं च भविष्यति, येन अधिकं सटीकं सामग्रीपरिवहनं प्रसंस्करणं च प्राप्स्यति । तत्सह, अन्यैः बुद्धिमान् उपकरणैः सह अपि सम्बद्धं भविष्यति, येन अधिककुशलं उत्पादनप्रक्रिया प्राप्तुं शक्यते ।

13. SMD IC tube (DK-SHQ2304) [dual track]

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List