प्लग-इन् मशीन ट्यूब-माउण्टेड् फीडरः उत्पादनरेखायाः कृते उपयुक्तं स्वचालितं रसद-उपकरणम् अस्ति । सङ्गणकनियन्त्रणद्वारा स्वयमेव सामग्रीं निर्दिष्टस्थानेषु परिवहनं करोति । अस्य मूलभूतकार्यसिद्धान्तः अस्ति यत् : उत्पादनरेखायाः आरम्भबिन्दुतः सामग्रीं वाहकं प्रविश्य विविधवाहकयन्त्राणां माध्यमेन गच्छति, अन्ते च गन्तव्यस्थानं प्राप्नोति सामग्रीपरिवहनप्रक्रियायां नलिके स्थापितः फीडरः अन्तःनिर्मितसंवेदकानां माध्यमेन सामग्रीनां स्वचालितपरिचयस्य, मापनस्य, क्रमणस्य च कार्याणि साक्षात्कर्तुं शक्नोति
अनुप्रयोग परिदृश्य
ट्यूब-माउण्टेड् फीडर्स् इत्यस्य उपयोगः विविध-उत्पादन-रेखासु बहुधा भवति, विशेषतः औद्योगिकक्षेत्रेषु यत्र बहुमात्रायां सामग्री-परिवहनस्य आवश्यकता भवति, यथा इलेक्ट्रॉनिक्स-निर्माणं, वाहन-निर्माणं, खाद्य-प्रक्रिया-उद्योगाः च तदतिरिक्तं ट्यूब-माउण्टेड् फीडर-इत्येतत् प्लग-इन्-माध्यमेन अपि अधिकानि कार्याणि साक्षात्कर्तुं शक्नुवन्ति, यथा फोटो-परिचयः, तौलनं, मापनं च इत्यादयः, येन उद्यमानाम् अधिकसुविधा प्रदातुं शक्यते
संरचनात्मकविशेषताः
ट्यूब-माउण्टेड् फीडर्स् प्रायः लचील-पुश-दण्डानां उपयोगं कुर्वन्ति यत् सामग्री-संग्रह-स्थाने क्रमेण सामग्री-वितरणं कुर्वन्ति, येन बहु-नली-स्टैकिंग्, सामग्री-नलिकानां स्वचालित-प्रतिस्थापनं, नित्यं भारः च न भवति इति साक्षात्कर्तुं शक्यते इदं विविधप्रकारस्य विशेषाकारस्य ट्यूबभारस्य, विशेषतः रिले, बृहत्संयोजकानाम्, IC घटकानां इत्यादीनां परिवहनार्थं उपयुक्तम् अस्ति ।
भविष्यस्य विकासस्य प्रवृत्तिः
औद्योगिकस्वचालनस्य डिग्रीयां निरन्तरं सुधारेण ट्यूब-माउण्टेड् फीडरस्य अनुप्रयोगव्याप्तिः कार्याणि च निरन्तरं विस्तारिताः सन्ति भविष्ये ट्यूब-माउण्टेड् फीडरः अधिकं बुद्धिमान् स्वचालितं च भविष्यति, येन अधिकं सटीकं सामग्रीपरिवहनं प्रसंस्करणं च प्राप्स्यति । तत्सह, अन्यैः बुद्धिमान् उपकरणैः सह अपि सम्बद्धं भविष्यति, येन अधिककुशलं उत्पादनप्रक्रिया प्राप्तुं शक्यते ।