ट्रे फीडरस्य उपयोगः मुख्यतया एसएमटी-स्थापनयन्त्रेषु ट्रे-मध्ये पैकेज्ड्-घटकानाम् आपूर्तिं कर्तुं भवति । ट्रे फीडरः ट्रे मध्ये घटकान् चूषयित्वा फीड करोति, यत् विभिन्नाकारस्य आकारस्य च घटकानां कृते उपयुक्तं भवति, उच्चलचीलता अनुकूलता च भवति, तथा च भिन्नानां उत्पादनानाम् आवश्यकतानां पूर्तिं कर्तुं शक्नोति
ट्रे फीडर के कार्यसिद्धान्त
ट्रे-फीडरस्य कार्यसिद्धान्तः अस्ति यत् ट्रे-मध्ये स्थितान् घटकान् शोषणेन प्लेसमेण्ट्-यन्त्रे पूरयितुं शक्यते । ट्रे फीडराः प्रायः एकस्तरीयसंरचना बहुस्तरीयसंरचना च इति विभक्ताः भवन्ति । एकस्तरीय-ट्रे-फीडरः प्रत्यक्षतया प्लेसमेण्ट्-यन्त्रस्य फीडर-रेक्-उपरि स्थापितः भवति, बहु-स्थानानि गृह्णाति, यत् तेषु परिस्थितिषु उपयुक्तं भवति यत्र ट्रे-उपरि बहु सामग्रीः नास्ति बहुस्तरीय-ट्रे-फीडरस्य स्वचालित-वाहन-ट्रे-विविध-स्तराः सन्ति, लघु-स्थानं, संकुचित-संरचना च गृह्णाति, बृहत्-परिमाणस्य उत्पादनार्थं च उपयुक्तम् अस्ति
ट्रे फीडरस्य लाभाः हानिः च
लाभाः : १.
उच्चलचीलता : विभिन्नाकारस्य आकारस्य च घटकानां कृते उपयुक्तः, ये भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति ।
दृढ अनुकूलता : बृहत्-परिमाणस्य उत्पादनार्थं उपयुक्तः, स्थिरं भोजनं प्रदातुं शक्नोति, तथा च हस्तचलित-सञ्चालनं न्यूनीकर्तुं शक्नोति ।
संकुचितसंरचना : बहुस्तरीयः ट्रे फीडरः लघुस्थानं गृह्णाति तथा च उच्चघनत्वस्य उत्पादनवातावरणस्य कृते उपयुक्तः भवति ।
दोषाः : १.
जटिलसञ्चालनम् : बहुस्तरीयपैलेटफीडरस्य संरचना तुल्यकालिकरूपेण जटिला भवति, तस्य संचालनाय, परिपालनाय च व्यावसायिककर्मचारिणां आवश्यकता भवति ।
उच्चव्ययः : बहुस्तरीयपैलेटफीडरस्य निर्माणव्ययः अधिकः भवति तथा च प्रारम्भिकनिवेशः बृहत् भवति ।
प्रयोज्य परिदृश्य
पैलेट् फीडरः विभिन्नाकारस्य आकारस्य च घटकानां कृते उपयुक्तः भवति, विशेषतः बृहत्-परिमाणस्य, उच्च-घनत्वस्य उत्पादन-वातावरणानां कृते ।