Hanwha SMT मशीन 44MM विद्युत् फीडरस्य मुख्यविशेषताः सन्ति :
बहुमुखी प्रतिभा : विद्युत्-फीडरस्य इलेक्ट्रॉनिक-नियन्त्रणं उच्च-सटीक-विद्युत्-मोटर-नियन्त्रणं च भवति, यत् 0201 तः 0805 पर्यन्तं इलेक्ट्रॉनिक-घटकानाम् स्थापनार्थं उपयुक्तं भवति, येन प्रत्येकस्य भागस्य स्थापनस्य स्थिरता सुनिश्चिता भवति
आर्थिकम् : नवविकसितस्य विद्युत्-फीडरस्य एकः अद्वितीयः डिजाइनः अस्ति, यः एसएमटी-भागानाम् फ्लिप्-करणस्य समस्यानां समाधानं करोति, अपर्याप्त-पार्श्व-फीडिंग्-इत्यस्य च, उपयोगस्य व्ययः न्यूनीकरोति
उच्चवेगः : गतिः प्रति सेकण्ड् २० वारं यावत् प्राप्तुं शक्नोति, तथा च यन्त्रं न स्थगयित्वा सामग्रीं परिवर्तयितुं शक्नोति, उत्पादनदक्षतायां सुधारं करोति ।
दीर्घायुः : एकः फीडरः निरन्तरं एककोटिभ्यः अधिकानि बिन्दून् उत्पादयितुं शक्नोति, यत्र सहायकसामग्रीणां नित्यं परिपालनं, प्रतिस्थापनं च न भवति ।
मानव-यन्त्रसंवादः : प्रत्येकस्य फीडरस्य स्थापनस्य संख्यां वास्तविकसमये निरीक्षितुं शक्यते, उत्पादनप्रबन्धनस्य सुविधायै च आँकडाधारविश्लेषणं कर्तुं शक्यते
उच्चविनिमयक्षमता : फीडरः ८२ तथा ८४ इत्येतयोः मनमाना स्विचिंग् इत्यादीनां बहुआकारस्य स्विचिंग् अनुकूलतां प्राप्तुं शक्नोति, तथा च फीडिंग् दूरं सूक्ष्मरूपेण ट्यूनिङ्ग् कर्तुं सूक्ष्म-ट्यूनिङ्ग-कार्यं भवति
उच्चसुरक्षा : अस्मिन् सुरक्षितं तालाबन्दीयन्त्रं भवति, यत् मानवीयकारकाणां कारणेन अस्थिरफीडरस्थापनस्य समस्यायाः समाधानं करोति, तथा च यन्त्रस्य कार्यक्षमता प्रभाविता न भवति इति सुनिश्चित्य सटीकसंरक्षणयन्त्रेण सुसज्जितम् अस्ति
एतानि विशेषतानि Hanwha SMT 44MM विद्युत् फीडरस्य उच्चं अनुप्रयोगमूल्यं भवति तथा च इलेक्ट्रॉनिक्स निर्माण उद्योगे बाजारप्रतिस्पर्धा च भवति।