Hanwha SMT मशीन 32MM विद्युत् फीडरस्य मुख्यविशेषताः सन्ति :
उच्चदक्षता ऊर्जाबचना च : हन्वहा एसएमटी मशीन उन्नतविद्युत्नियन्त्रणप्रणालीं यांत्रिकसंरचनानिर्माणं च स्वीकरोति, यत् ऊर्जायाः सामग्रीव्ययस्य च बचतं कुर्वन् उच्चनिर्माणदक्षतां प्राप्तुं शक्नोति।
उच्चसटीकता: एसएमटी यन्त्रं उच्च-सटीकता-घटक-स्थापनं तथा उत्पादस्य गुणवत्तां स्थिरतां च सुनिश्चित्य उच्च-सटीक-दृश्य-परिचय-प्रणाल्याः गति-नियन्त्रण-प्रौद्योगिक्या च सुसज्जिता अस्ति
बुद्धिमान् : अस्मिन् बुद्धिमान् स्वचालितनियन्त्रणकार्यं भवति, यत् उत्पादनदक्षतां गुणवत्तास्थिरतां च सुधारयितुम् उत्पादनस्य आवश्यकतानुसारं स्थापनमापदण्डान् प्रक्रियाश्च स्वयमेव समायोजयितुं शक्नोति
उच्चवेगः : विद्युत् फीडरस्य वेगः प्रति सेकण्ड् २० वारं यावत् प्राप्तुं शक्नोति, तथा च सः अविरामं सामग्रीं परिवर्तयितुं शक्नोति ।
दीर्घायुः : एकः फीडरः निरन्तरं एककोटिभ्यः अधिकानि बिन्दून् उत्पादयितुं शक्नोति, यत्र सहायकसामग्रीणां नित्यं परिपालनं, प्रतिस्थापनं च न भवति ।
उच्चविनिमयक्षमता : विद्युत्फीडरस्य उच्चविनिमयक्षमता भवति तथा च भिन्न-आकारस्य घटकानां स्थापन-आवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति ।
उच्चसुरक्षा : अस्मिन् यन्त्रस्य कार्यक्षमतायाः स्थिरतां सुनिश्चित्य मानवीयकारकाणां कारणेन विफलतां परिहरितुं सुरक्षितं तालाबन्दीयन्त्रं सटीकसंरक्षणयन्त्रं च भवति
Hanwha SMT मशीन 32MM इलेक्ट्रिक फीडर के अनुप्रयोग परिदृश्य:
Hanwha SMT मशीनस्य व्यापकरूपेण इलेक्ट्रॉनिकनिर्माणस्य अनेकक्षेत्रेषु उपयोगः भवति, यत्र उपभोक्तृविद्युत्पदार्थानाम् निर्माणं भवति यथा मोबाईलफोनः टैब्लेट् च, मोटरवाहनविद्युत्, औद्योगिकस्वचालननियन्त्रणं, चिकित्सासाधनं, संचारसाधनं, तथैव एलईडी दीपकमणिः, स्मार्टगृहं, इत्यादि।