फुजी एसएमटी ब्रश फीडरः एसएमटी पैच् प्रोसेसिङ्ग् इत्यस्मिन् घटकानां परिवहनार्थं प्रयुक्तः प्रमुखः घटकः अस्ति, यः सामान्यतया फीडरः अथवा फीडरः इति कथ्यते । अस्य मुख्यं कार्यं सामग्रीमेखलातः एसएमटीयन्त्रस्य कार्यशिरःस्थानं यावत् घटकानां सटीकरूपेण परिवहनं भवति येन पैचस्य सटीकता कार्यक्षमता च सुनिश्चिता भवति
प्रकाराः विनिर्देशाः च
फूजी एस एम टी फीडर इत्यस्य अनेकाः प्रकाराः सन्ति, येषु मुख्यतया निम्नलिखितम् अस्ति ।
फीडिंग पद्धत्या : डिस्क फीडर, बेल्ट फीडर, बल्क फीडर, ट्यूब फीडर।
विद्युत्-अविद्युत्-द्वारा: विद्युत्-फीडर-यान्त्रिक-फीडर-इत्येतयोः।
प्रयोज्यपरिधिद्वारा : सामान्यफीडरः विशेषाकारस्य च फीडरः।
एसएमटी मशीन प्रकार द्वारा: उच्चगति एसएमटी फीडर, सामान्य-उद्देश्य एसएमटी फीडर, विद्युत वायवीय फीडर।
विशिष्टानि प्रतिरूपाणि प्रयोज्यव्याप्तिः च
फूजी एसएमटी फीडरस्य विशिष्टमाडलमध्ये एनएक्सटी श्रृङ्खला, सीपी श्रृङ्खला, आईपी श्रृङ्खला, एक्सपी श्रृङ्खला, जीएल श्रृङ्खला तथा क्यूपी श्रृङ्खला इत्यादयः सन्ति उदाहरणार्थं एनएक्सटी श्रृङ्खला फीडरः एनएक्सटी श्रृङ्खला एसएमटी यन्त्रस्य कृते उपयुक्तः अस्ति, तथा च एनएक्सटी श्रृङ्खला एसएमटी यन्त्रस्य कृते उपयुक्तः अस्ति फीडरस्य विस्तारानुसारं 4mm, 8mm, 12mm, 16mm, 24mm, 32mm इति विभक्तुं शक्यते भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये सामग्री-पट्टिका। अनुरक्षणं परिचर्या च फूजी एसएमटी ब्रशफीडरस्य सामान्यसञ्चालनं सुनिश्चित्य सेवाजीवनं विस्तारयितुं नियमितरूपेण निम्नलिखितरक्षणं परिचर्या च कर्तुं अनुशंसितम् अस्ति: सफाई: फीडरस्य अन्तः बहिश्च धूलं अशुद्धिं च नियमितरूपेण स्वच्छं कुर्वन्तु येन चिकनी सुनिश्चिता भवति घटकानां संचरणम् । निरीक्षणम् : संचरणतन्त्रस्य, पिकिंग् तन्त्रस्य च धारणस्य जाँचं कुर्वन्तु, क्षतिग्रस्तभागान् च समये प्रतिस्थापयन्तु। स्नेहनम् : घर्षणं क्षरणं च न्यूनीकर्तुं संचरणभागानाम् सम्यक् स्नेहनं कुर्वन्तु। मापनम् : घटकस्य वितरणस्य सटीकता सुनिश्चित्य फीडरस्य स्थितिं गतिं च नियमितरूपेण मापनं कुर्वन्तु