फूजी एसएमटी मशीन कंपन फीडरस्य मुख्यं कार्यं ट्यूब IC पैकेजिंग् पद्धत्या चिपं एसएमटी मशीन नोजलस्य पिकअप स्थाने प्रेषयितुं कंपनस्य माध्यमेन एकं निश्चितं कंपन आवृत्तिं जनयितुं भवति इदं उपकरणं SMT (surface mount technology) कृते सहायकयन्त्रम् अस्ति, विशेषतः यदा ट्यूब IC पैकेजिंग् पद्धत्या चिप् माउण्टिङ्ग् कार्यान्वितं भवति
स्पन्दन फीडर का कार्य सिद्धान्त
कंपनफीडरः आन्तरिककम्पनकस्य माध्यमेन स्पन्दनं जनयति, येन नली IC स्पन्दनप्रक्रियायाः समये SMT यन्त्रस्य पिकअपस्थानं प्रति गच्छति एतेन डिजाइनेन चिप् शीघ्रं सटीकतया च एसएमटी-यन्त्रस्य नोजलं प्रति प्रेषयितुं शक्यते, तस्मात् माउण्टिङ्ग्-दक्षतायां सटीकतायां च सुधारः भवति
कंपन फीडर के अनुप्रयोग परिदृश्य
स्पन्दनफीडरस्य व्यापकरूपेण उपयोगः चिप् माउण्टिङ्ग् प्रक्रियायां भवति यस्मिन् ट्यूब IC पैकेजिंग् इत्यस्य उपयोगः आवश्यकः भवति । उच्चदक्षतायाः सुविधायाश्च कारणात् उच्चसटीकतायाः उच्चदक्षतायाः च उत्पादनस्य आवश्यकतायाः कृते विशेषतया उपयुक्तम् अस्ति ।
अनुरक्षण एवं अनुरक्षण विधियाँ
स्पन्दनफीडरस्य सामान्यसञ्चालनं सुनिश्चित्य नियमितरूपेण परिपालनं, परिपालनं च आवश्यकम् अस्ति । विशिष्टानि उपायानि सन्ति- १.
नियमितरूपेण सफाई : फीडरस्य संचालनकाले उत्पद्यमानं धूलं रूसीञ्च निष्कासयन्तु येन धूलिसञ्चयः सटीकतायां प्रभावं न करोति।
नियमितरूपेण ईंधनं पूरयितुं : मुख्यभागेषु स्नेहनं कुर्वन्तु येन घर्षणस्य वृद्धिः सटीकतायां न्यूनतां न जनयति, कोलाहलः च वर्धते।
वायुस्रोत-छिद्रकं नियमितरूपेण प्रतिस्थापयन्तु : वायुस्रोतस्य स्वच्छतां सुनिश्चितं कुर्वन्तु येन अशुद्धयः नोजलस्य चूषणप्रभावं न प्रभावितं कुर्वन्ति।
भागानां नियमितनिरीक्षणम् : फीडरस्य प्रत्येकस्य भागस्य जाँचं कुर्वन्तु यत् तस्य सामान्यसञ्चालनं सुनिश्चितं भवति तथा च समग्रप्रदर्शनं प्रभावितं कर्तुं शिथिलता वा क्षतिः वा न भवति