Fuji SMT मशीन 104MM फीडरस्य मुख्यं कार्यं SMT (surface mount technology) उत्पादनस्य उपयोगः भवति, ट्रेतः 104MM विस्तृतघटकं बहिः निष्कास्य PCB बोर्डस्य उपरि सटीकरूपेण स्थापयितुं। एसएमटी-यन्त्रस्य महत्त्वपूर्णः भागः अस्ति तथा च एसएमटी-उत्पादनस्य गुणवत्तां कार्यक्षमतां च प्रत्यक्षतया प्रभावितं करोति ।
अनुरक्षण एवं परिचर्या विधियाँ
Fuji SMT मशीन 104MM फीडरस्य सामान्यसञ्चालनं सटीकता च सुनिश्चित्य नियमितरूपेण अनुरक्षणं परिचर्या च आवश्यकी भवति:
फीडरं नियमितरूपेण स्वच्छं कुर्वन्तु: स्लाइडर तथा फीडर फिक्स्चर इत्यादिषु भागेषु धूलस्य सञ्चयः न भवेत् इति कृत्वा धूलिं, डैण्डरं च निष्कासयन्तु, येन सटीकता प्रभाविता भवति।
नियमितरूपेण ईंधन भरणं : घर्षणं वर्धयितुं मुख्यभागेषु स्नेहनं कुर्वन्तु, यस्य परिणामेण सटीकता न्यूनीभवति, कोलाहलः च वर्धते ।
वायुस्रोत-छिद्रकं नियमितरूपेण प्रतिस्थापयन्तु: सुनिश्चितं कुर्वन्तु यत् वायुस्रोतः स्वच्छः अस्ति येन आर्द्रता, अशुद्धिः च नोजलस्य शोषणप्रभावं न प्रभावितं कुर्वन्ति।
नियमितरूपेण भागानां जाँचं कुर्वन्तु : फीडरस्य सामान्यसञ्चालनं सुनिश्चित्य क्षतिः वा शिथिलता वा नास्ति इति सुनिश्चित्य फीडरस्य विभिन्नभागानाम् जाँचं कुर्वन्तु। सामान्यसमस्याः समाधानाः च
उपयोगकाले भवन्तः निम्नलिखितसमस्यानां समाधानानाञ्च सम्मुखीभवितुं शक्नुवन्ति ।
फीडर-कवरं न बद्धं भवति : लोड्-करणकाले नोजलस्य क्षतिं न कर्तुं आवरणं बद्धं वा इति ध्यानं दत्तव्यम् ।
विकीर्णाः भागाः : यदि प्लेसमेण्ट् मशीनस्य Z अक्षे विकीर्णाः फीडरभागाः दृश्यन्ते तर्हि अनुरक्षणकर्मचारिणः निरीक्षणार्थं तत्क्षणमेव सूचिताः भवेयुः।
नोजलक्षतिः : नोजलं क्षीणं वा क्षतिग्रस्तं वा इति पश्यन्तु, आवश्यकतानुसारं प्रतिस्थापयन्तु ।
उपर्युक्तानां अनुरक्षण-परिचर्या-उपायानां माध्यमेन, एसएमटी-उत्पादने तस्य स्थिरतां परिशुद्धतां च सुनिश्चित्य फुजी एसएमटी-यन्त्रस्य १०४एमएम-फीडरस्य सेवाजीवनं प्रभावीरूपेण विस्तारयितुं शक्यते