Fuji SMT 24mm फीडरस्य विशेषतासु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्चसटीकता स्थिरता च : फूजी एसएमटी मशीन 24mm फेइडा उच्चसटीकता स्थिरता च प्रसिद्धा अस्ति, यत् एसएमटी उत्पादनं उच्चगुणवत्तायुक्तानां एसएमटी घटकानां प्रावधानं सुनिश्चितं कर्तुं शक्नोति।
अनुकूलनक्षमता लचीलता च: फूजी एसएमटी मशीन Feida उच्च अनुकूलनक्षमता लचीलता च अस्ति, विविधविभिन्नमाउण्टिंग आवश्यकतानां समर्थनं कर्तुं शक्नोति, तथा च इलेक्ट्रॉनिकघटकानाम् विभिन्नानां माउण्टिंग् कृते उपयुक्ता अस्ति।
अनुरक्षणं अनुरक्षणं च : फूजी एसएमटी मशीन फेइडा अनुरक्षणं परिपालनं च उत्तमं प्रदर्शनं करोति, येन उपकरणस्य दीर्घकालीनं स्थिरं च संचालनं सुनिश्चितं भवति।
ब्राण्ड्-माडलयोः विविधता : फूजी एसएमटी मशीनफीडरस्य विविधाः मॉडलाः सन्ति, यत्र एनएक्सटी श्रृङ्खला, सीपी श्रृङ्खला, आईपी श्रृङ्खला, एक्सपी श्रृङ्खला, जीएल श्रृङ्खला तथा क्यूपी श्रृङ्खला इत्यादयः सन्ति प्रत्येकश्रृङ्खलायां विशिष्टानि अनुप्रयोगपरिदृश्यानि तथा तकनीकीविशेषताः सन्ति
उपयोगपरिदृश्याः : फूजी एसएमटी मशीनानां व्यापकरूपेण उपयोगः विभिन्नेषु इलेक्ट्रॉनिकनिर्माणपरिदृश्येषु भवति, विशेषतः एसएमटीनिर्माणे यस्य उच्चसटीकतायाः उच्चोत्पादकतायाश्च आवश्यकता भवति
फूजी प्लेसमेण्ट् मशीन फीडर इत्यस्य प्रकाराः कार्याणि च : १.
फीडिंग पद्धत्या वर्गीकरणं : एसएमटी फीडर डिस्क फीडर, बेल्ट फीडर, बल्क फीडर, ट्यूब फीडर इत्यादिषु विभक्तुं शक्यते।
विद्युत्-अविद्युत्-द्वारा वर्गीकरणं : विद्युत्-फीडर-यान्त्रिक-फीडर-इत्येतयोः विभक्तुं शक्यते ।
अनुप्रयोगस्य व्याप्तेः अनुसारं वर्गीकरणं : सामान्यफीडर-विशेष-आकारस्य फीडर-इत्येतयोः विभक्तुं शक्यते ।
कार्यानुसारं वर्गीकरणं : बहुकार्यात्मकं फीडरं स्पन्दनफीडरं च इति विभक्तुं शक्यते ।
एतानि विशेषतानि वर्गीकरणानि च फूजी एसएमटी यन्त्रं Feida इलेक्ट्रॉनिक्स निर्माण उद्योगे अनुप्रयोगानाम् विस्तृतश्रेणीं, उत्तमं विपण्यप्रदर्शनं च कर्तुं समर्थयन्ति।