फुजी एस एम टी 16 मिमी फीडरSMT यन्त्रस्य महत्त्वपूर्णः भागः अस्ति, यस्य उपयोगः मुख्यतया घटकान् ट्रेतः बहिः निष्कास्य PCB बोर्ड् इत्यत्र सटीकरूपेण स्थापयितुं भवति । अस्य कार्येषु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
घटकवितरणं तथा स्थितिनिर्धारणम्: 16mm फीडर स्लाइडरं मोटरद्वारा गन्तुं चालयति, घटकान् निश्चितवेगेन क्लैम्पं करोति वा अवशोषयति, ततः घटकानां सटीकस्थापनं सुनिश्चित्य पूर्वनिर्धारितस्थानानुसारं PCB बोर्ड् मध्ये स्थापयति.
उत्पादनदक्षतायां सटीकतायां च सुधारं कुर्वन्तु: फीडरस्य मापनं सुनिश्चितं कर्तुं शक्नोति यत् घटकाः उद्धृत्य समीचीनस्थाने स्थापिताः भवन्ति, येन एसएमटी-यन्त्रस्य अवकाशसमयः त्रुटिदरः च न्यूनीकरोति, तस्मात् उत्पादनदक्षतायां सुधारः भवति सटीकमापनं पैचस्य सटीकताम् अपि सुनिश्चितं कर्तुं शक्नोति, स्थितिविक्षेपकारणात् अशुद्धस्थापनं परिहरितुं शक्नोति, उत्पादस्य गुणवत्तां च प्रभावितं कर्तुं शक्नोति.
विविधघटकप्रकारस्य अनुकूलतां कुर्वन्तु: फीडरः विविधघटकानाम् उपयुक्तः अस्ति, यत्र 0201 आकारस्य चिप्स्, QFP (quad flat package), BGA (ball grid array package) तथा Connector (connector), इत्यादयः सन्ति अस्य लचीला रोबोटिकबाहुः सटीकनियन्त्रणप्रणाली च सहजतया सामना कर्तुं शक्नोति भिन्न-भिन्न-आकारस्य, भिन्न-भिन्न-आकारस्य च घटक-स्थापनस्य आवश्यकताः ।
अनुरक्षणं परिचर्या च : फीडरस्य सामान्यसञ्चालनं स्थापयितुं नियमितरूपेण अनुरक्षणस्य आवश्यकता भवति, यत्र धूलिसञ्चयः निवारयितुं फीडरस्य सफाई, घर्षणं न्यूनीकर्तुं नियमितरूपेण तैलीकरणं, वायुस्रोत-छिद्रकस्य प्रतिस्थापनं, भागानां जाँचः च सन्ति
मापनविधिः : फीडर मापनार्थं व्यावसायिकप्रौद्योगिक्याः परिशुद्धतायन्त्राणां च आवश्यकता भवति । सामान्यमापनविधयः दृश्यप्रणालीमापनं, यांत्रिकमापनं, सॉफ्टवेयरमापनं च सन्ति । दृश्यप्रणालीमापनं कॅमेरास्थानं, फोकलदीर्घतां च समायोजयित्वा सन्दर्भबिन्दुमापनं करोति; यांत्रिकमापनं फीडरस्य स्थितिं कोणं च माप्य समायोजितं भवति; सॉफ्टवेयर-मापनं स्वयमेव मेल-मापन-सॉफ्टवेयर-माध्यमेन मापनं भवति ।
उपर्युक्तकार्यस्य अनुरक्षणपरिपाटनस्य च माध्यमेन 16mm फीडरः SMT पैचप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति, यत् पैचयन्त्रस्य स्थिरसञ्चालनं कुशलं उत्पादनं च सुनिश्चितं करोति