Fuji SMT मशीन 8MM फीडरस्य मुख्यकार्यं प्रभावं च अन्तर्भवति :
घटकवितरणं स्थितिनिर्धारणं च : 8MM फीडरः एसएमटी-यन्त्रस्य महत्त्वपूर्णः भागः अस्ति, यस्य उपयोगः मुख्यतया सामग्री-ट्रेतः घटकान् बहिः निष्कास्य PCB-बोर्ड्-उपरि सटीकरूपेण स्थापयितुं भवति अस्य कार्यसिद्धान्तः अस्ति यत् स्लाइडरं मोटरद्वारा निश्चितवेगेन गन्तुं चालयितुं, घटकान् क्लैम्पं कर्तुं वा अवशोषयितुं वा, ततः पूर्वनिर्धारितस्थानानुसारं PCB बोर्ड् इत्यत्र स्थापयति
उत्पादनदक्षतायां परिशुद्धतायां च सुधारः : फीडरस्य मापनं एसएमटीयन्त्रस्य परिशुद्धतां उत्पादनदक्षतां च प्रत्यक्षतया प्रभावितं करोति। फीडरस्य नियमितरूपेण मापनं सुनिश्चितं कर्तुं शक्नोति यत् घटकाः उद्धृत्य समीचीनस्थाने स्थापिताः भवन्ति, एसएमटी-यन्त्रस्य अवकाशसमयं त्रुटिदरं च न्यूनीकर्तुं शक्यते, तथा च उत्पादनदक्षतायां सुधारः भवति विफलतां न्यूनीकरोति तथा उपकरणजीवनं विस्तारयति : फीडरस्य नियमितरूपेण मापनं यांत्रिकपरिधानं न्यूनीकर्तुं शक्नोति, समये समस्यानां पत्ताङ्गीकरणं सम्यक् कर्तुं च शक्नोति, उपकरणक्षतिं निवारयितुं शक्नोति, एवं च उपकरणस्य सेवाजीवनं विस्तारयितुं शक्नोति। उत्पादनव्ययस्य न्यूनीकरणं : फीडर-मापनस्य माध्यमेन स्क्रैप-दरं पुनः कार्य-समयं च न्यूनीकर्तुं शक्यते, येन सुनिश्चितं भवति यत् प्रत्येकं घटकं सम्यक् माउण्ट् कर्तुं शक्यते, सामग्री-अपव्ययस्य न्यूनीकरणं भवति, तथा च उत्पादन-व्ययस्य न्यूनीकरणं भवति अनुरक्षण एवं मापन विधियाँ
फीडरस्य सामान्यसञ्चालनं स्थापयितुं नियमितरूपेण अनुरक्षणं मापनं च आवश्यकं भवति :
नियमितरूपेण सफाई : स्लाइडर, फीडर फिक्स्चर इत्यादिषु भागेषु धूलस्य सञ्चयः न भवति इति कृत्वा फीडरं स्वच्छं कुर्वन्तु, येन सटीकता प्रभाविता भवति।
नियमितरूपेण ईंधनपूरणम् : फीडरस्य प्रमुखभागेषु स्नेहनं कुर्वन्तु येन घर्षणस्य वृद्धिः सटीकतायां न्यूनतां न जनयति, कोलाहलं च वर्धयति।
वायुस्रोत-छिद्रकं नियमितरूपेण प्रतिस्थापयन्तु : सुनिश्चितं कुर्वन्तु यत् वायुस्रोते आर्द्रता अशुद्धिः च न भवति येन नोजलस्य शोषणप्रभावः सुनिश्चितः भवति।
भागानां नियमितनिरीक्षणम् : फीडरस्य भागाः क्षतिग्रस्ताः सन्ति वा शिथिलाः वा इति पश्यन्तु यत् तेषां सामान्यसञ्चालनं सुनिश्चितं भवति।
दृश्यप्रणालीमापनम् : कॅमेराद्वारा स्थितिं फोकलदीर्घतां च समायोजयन्तु, फीडरस्य सन्दर्भबिन्दुस्थानं निर्धारयन्तु, स्वचालितमापनं च कुर्वन्तु
यांत्रिकमापनम् : फीडरस्य यांत्रिकभागाः सामान्याः सन्ति वा इति जाँचयन्तु, स्थितिं कोणं च मापनार्थं मानकसन्दर्भसाधनानाम् उपयोगं कुर्वन्तु, स्थिरीकरणबोल्ट् समायोजयन्तु च
सॉफ्टवेयर मापनम् : मेलयुक्तं मापनसॉफ्टवेयरं संस्थाप्य चालयन्तु, तत्सम्बद्धानि मापनमापदण्डानि प्रविशन्तु, स्वचालितमापनं कुर्वन्तु तथा च परिणामान् सत्यापयन्तु।
एतेषां अनुरक्षण-मापन-उपायानां माध्यमेन 8MM-फीडरस्य सामान्यं संचालनं, कुशलं कार्यं च सुनिश्चितं कर्तुं शक्यते ।