यामाहा एसएमटी यन्त्रस्य ८ मि.मी.विद्युत्फीडरस्य मुख्यं कार्यं एसएमटीयन्त्रस्य कृते इलेक्ट्रॉनिकसामग्रीप्रदानं भवति, येन एसएमटीयन्त्रं एसएमटी-सञ्चालनं सटीकतया कुशलतया च कर्तुं शक्नोति इति सुनिश्चितं भवति
विद्युत् फीडरस्य कार्यसिद्धान्तः लक्षणं च
विद्युत् फीडरः इलेक्ट्रॉनिकविद्युत्चुम्बकीयड्राइवमोटरद्वारा सामग्रीं प्रसारयति, पोषयति च, यस्य सटीकता, स्थिरता च उच्चा भवति । वायवीय-फीडर-सम्बद्धानां तुलने विद्युत्-फीडर्-इत्येतत् लघु-आकारस्य पदार्थानां संचरणं अधिकं सटीकं भवति यतोहि तेषां निर्माण-निर्गम-प्रक्रियायाः समये न्यून-नकारात्मक-दाबः नष्टः भवति, यत् लघु-आकार-सामग्रीणां संचरणार्थं उपयुक्तम् अस्ति
एसएमटी यन्त्रेषु विद्युत् फीडरस्य अनुप्रयोगः
यदा एसएमटी-यन्त्रे विद्युत्-फीडरस्य उपयोगः भवति तदा सामग्रीयुक्तं फीडरं एसएमटी-यन्त्रस्य अन्तरफलके भारयितुम् आवश्यकं भवति । फीडरस्य कार्यं फीडरस्य उपरि SMD SMT घटकानां स्थापना भवति, ततः फीडरः SMT कृते SMT यन्त्रस्य घटकान् प्रदाति । सामान्यफीडरप्रकारेषु टेप, ट्यूब, ट्रे (वाफ्ल ट्रे इति अपि ज्ञायते) इत्यादयः सन्ति ।
यामाहा एस एम टी यन्त्रस्य विद्युत् फीडरस्य लाभाः
उपयोगाय सुलभम् : सरलं संचालनं, आरम्भार्थं केवलं सरलप्रशिक्षणस्य आवश्यकता भवति, उपकरणं च अत्यन्तं स्थिरं भवति तथा च विफलतायाः प्रवणं नास्ति। स्थिरप्रदर्शनम् : स्वचालितकार्यविधिः संचालनस्य सटीकतायां सुधारं करोति तथा च विभिन्नप्रक्रियासञ्चालनानां कृते उपयुक्तः भवति ।
उत्तमशीतलनप्रभावः : एतत् आन्तरिकविद्युत्साधनस्य सम्यक् रक्षणं कर्तुं शक्नोति तथा च उपकरणस्य सेवाजीवनं विस्तारयितुं शक्नोति।
उच्चसुरक्षा : अस्मिन् संचालकानाम् सुरक्षां सुनिश्चित्य बहुविधसुरक्षासंरक्षणतन्त्राणि सन्ति