SMT Parts
yamaha electric feeder 8mm PN:KLJ-MC100-00A

yamaha विद्युत फीडर 8mm PN:KLJ-MC100-00A

विद्युत्-फीडर-इत्येतत् विद्युत्-चुम्बकीय-ड्राइव-मोटर-इत्यस्य उपयोगं कृत्वा सामग्रीनां संचरणं, पोषणं च भवति, यस्य सटीकता, स्थिरता च अधिका भवति । वायवीय-फीडरस्य तुलने विद्युत्-फीडर-इत्येतत् लघु-आकारस्य सामग्रीनां संचरणं अधिकं सटीकं भवति यतोहि न्यून-ने

राज्य:नव In stock:have supply
विवरणानि

यामाहा एसएमटी यन्त्रस्य ८ मि.मी.विद्युत्फीडरस्य मुख्यं कार्यं एसएमटीयन्त्रस्य कृते इलेक्ट्रॉनिकसामग्रीप्रदानं भवति, येन एसएमटीयन्त्रं एसएमटी-सञ्चालनं सटीकतया कुशलतया च कर्तुं शक्नोति इति सुनिश्चितं भवति

विद्युत् फीडरस्य कार्यसिद्धान्तः लक्षणं च

विद्युत् फीडरः इलेक्ट्रॉनिकविद्युत्चुम्बकीयड्राइवमोटरद्वारा सामग्रीं प्रसारयति, पोषयति च, यस्य सटीकता, स्थिरता च उच्चा भवति । वायवीय-फीडर-सम्बद्धानां तुलने विद्युत्-फीडर्-इत्येतत् लघु-आकारस्य पदार्थानां संचरणं अधिकं सटीकं भवति यतोहि तेषां निर्माण-निर्गम-प्रक्रियायाः समये न्यून-नकारात्मक-दाबः नष्टः भवति, यत् लघु-आकार-सामग्रीणां संचरणार्थं उपयुक्तम् अस्ति

एसएमटी यन्त्रेषु विद्युत् फीडरस्य अनुप्रयोगः

यदा एसएमटी-यन्त्रे विद्युत्-फीडरस्य उपयोगः भवति तदा सामग्रीयुक्तं फीडरं एसएमटी-यन्त्रस्य अन्तरफलके भारयितुम् आवश्यकं भवति । फीडरस्य कार्यं फीडरस्य उपरि SMD SMT घटकानां स्थापना भवति, ततः फीडरः SMT कृते SMT यन्त्रस्य घटकान् प्रदाति । सामान्यफीडरप्रकारेषु टेप, ट्यूब, ट्रे (वाफ्ल ट्रे इति अपि ज्ञायते) इत्यादयः सन्ति ।

यामाहा एस एम टी यन्त्रस्य विद्युत् फीडरस्य लाभाः

उपयोगाय सुलभम् : सरलं संचालनं, आरम्भार्थं केवलं सरलप्रशिक्षणस्य आवश्यकता भवति, उपकरणं च अत्यन्तं स्थिरं भवति तथा च विफलतायाः प्रवणं नास्ति। स्थिरप्रदर्शनम् : स्वचालितकार्यविधिः संचालनस्य सटीकतायां सुधारं करोति तथा च विभिन्नप्रक्रियासञ्चालनानां कृते उपयुक्तः भवति ।

उत्तमशीतलनप्रभावः : एतत् आन्तरिकविद्युत्साधनस्य सम्यक् रक्षणं कर्तुं शक्नोति तथा च उपकरणस्य सेवाजीवनं विस्तारयितुं शक्नोति।

उच्चसुरक्षा : अस्मिन् संचालकानाम् सुरक्षां सुनिश्चित्य बहुविधसुरक्षासंरक्षणतन्त्राणि सन्ति

YAMAHA SMT Feeder ZS8MM-KLJ-MC100-00A

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List