यामाहा SMT यन्त्रस्य 8MM फीडरस्य मुख्यं कार्यं फीडरस्य उपरि SMD पैचघटकानाम् स्थापना अस्ति, तथा च फीडरः patching1 कृते SMT मशीनस्य घटकान् प्रदाति फीडरः आन्तरिकसंवेदकानां वा कॅमेरा-आदि-यन्त्राणां माध्यमेन घटकस्य प्रकारं, आकारं, पिन-दिशां च अन्यसूचनाः चिनोति, एतां सूचनां च एसएमटी-यन्त्रस्य नियन्त्रण-प्रणाल्यां प्रसारयति नियन्त्रणप्रणाली एतस्याः सूचनायाः आधारेण घटकस्य सटीकस्थानं गणयति यत् घटकस्य पिनदिशा स्थानं च समीचीनं भवति इति सुनिश्चितं करोति ।
SMT यन्त्रे फीडरस्य विशिष्टकार्यप्रवाहे निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
घटकभारः : इलेक्ट्रॉनिकघटकानाम् एकं निश्चितव्यवस्थायां फीडरमध्ये भारयन्तु, प्रायः घटकान् पट्टिकायां स्थापयित्वा, ततः पट्टिका फीडरस्य शाफ्ट् इत्यत्र स्थाप्यते
उपकरणसंयोजनम् : संकेतसंचरणस्य यांत्रिकगतिस्य च समन्वयं सुनिश्चित्य फीडरः एसएमटीयन्त्रेण सह सम्बद्धः भवति ।
घटकपरिचयः, स्थितिनिर्धारणं च : फीडरः संवेदकानां वा कैमराणां माध्यमेन घटकस्य प्रकारं, आकारं, पिनदिशां अन्यसूचनाः च परिचययति, एतां सूचनां च एसएमटीयन्त्रस्य नियन्त्रणप्रणाल्यां प्रसारयति
घटक-उत्कर्षः : घटकं ग्रहीतुं नियन्त्रण-प्रणाल्याः निर्देशानुसारं एसएमटी-शिरः फीडरस्य निर्दिष्टस्थानं प्रति गच्छति । घटकस्थापनम् : स्थापनशिरः घटकं PCB इत्यस्य पैड् इत्यत्र स्थापयति तथा च घटकस्य पिनाः प्याड् इत्यनेन सह संरेखिताः इति सुनिश्चितं करोति। रीसेट् तथा चक्रम् : घटकस्थापनं सम्पन्नं कृत्वा फीडरः स्वयमेव प्रारम्भिकस्थितौ रीसेट् भवति तथा च अग्रिमघटक-उत्कर्षणस्य सज्जतां करोति । नियन्त्रणव्यवस्थायाः आज्ञानुसारं समग्रं प्रक्रिया चक्रं भवति । फीडर-मध्ये विद्युत्-ड्राइव्, वायवीय-ड्राइव्, मेकेनिकल्-ड्राइव् च सन्ति । तेषु विद्युत् चालनस्य अल्पः स्पन्दनः, न्यूनः कोलाहलः, उच्चनियन्त्रणसटीकता च भवति, अतः उच्चस्तरीयस्थापनयन्त्रेषु इदं अधिकं प्रचलति ।