यामाहा ४४एमएम फीडरस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षेषु अन्तर्भवति ।
घटकभारः : फीडरः इलेक्ट्रॉनिकघटकानाम् एकं निश्चितव्यवस्थायां सामग्रीमेखलायां भारयति, ततः अनन्तरं घटकपरिचयस्य स्थापनस्य च कार्याणां कृते सामग्रीमेखलां फीडरस्य शाफ्टस्य उपरि स्थापयति
घटकपरिचयः, स्थितिनिर्धारणं च : फीडरः आन्तरिकसंवेदकानां वा कॅमेरा-आदियन्त्राणां माध्यमेन घटकस्य प्रकारं, आकारं, पिनदिशां अन्यसूचनाः च चिन्तयति, एतां सूचनां च स्थापनयन्त्रस्य नियन्त्रणप्रणाल्यां प्रसारयति नियन्त्रणप्रणाली एतस्याः सूचनायाः आधारेण घटकस्य सटीकस्थानं गणयति ।
घटक-उत्कर्षः : नियन्त्रण-प्रणाल्याः निर्देशानुसारं स्थापन-शिरः फीडरस्य निर्दिष्टस्थानं प्रति गच्छति, तथा च घटकस्य पिन-दिशा, स्थितिः च समीचीना इति सुनिश्चित्य वैक्यूम-शोषणेन, यांत्रिक-क्लैम्पिंग्-इत्यनेन वा अन्यैः साधनैः घटकं गृह्णाति .
घटकस्थापनम् : स्थापनशिरः उद्धृतं घटकं PCB इत्यस्य निर्दिष्टस्थाने स्थानान्तरयति तथा च सुनिश्चितं करोति यत् घटकस्य पिनः पैड् इत्यनेन सह संरेखितः अस्ति, यत् वेल्डिंगगुणवत्तां इलेक्ट्रॉनिकस्य सामान्यकार्यं च सुनिश्चित्य प्रमुखं सोपानम् अस्ति घटकः ।
रीसेट् तथा चक्रम् : घटकस्थापनं सम्पन्नं कृत्वा फीडरः स्वयमेव प्रारम्भिकस्थितौ रीसेट् करिष्यति अग्रिमघटक-उत्कर्षस्य सज्जतायै । नियन्त्रणव्यवस्थायाः आज्ञानुसारं यावत् सर्वेषां घटकानां स्थापनकार्यं न सम्पन्नं भवति तावत् समग्रप्रक्रिया चक्ररूपेण क्रियते ।
Yamaha SMT 44MM Feeder इत्यस्य विशेषताः लाभाः च सन्ति :
ड्राइव् मोड् : विद्युत्ड्राइवस्य न्यूनकम्पनं, न्यूनः कोलाहलः, उच्चनियन्त्रणसटीकता च भवति, यत् उच्चस्तरीय-एसएमटी-यन्त्राणां कृते उपयुक्तम् अस्ति ।
फीडिंग विधिः : पट्टिका फीडरस्य कृते उपयुक्ता, विभिन्न आकारस्य, आकारस्य, पैकेजिंगविधिस्य च इलेक्ट्रॉनिकघटकानाम् कृते उपयुक्ता।
अनुप्रयोगस्य व्याप्तिः : सर्किट् बोर्ड एसएमटी, भण्डारणगोदामेषु, रसदवितरणम् इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयोगः भवति ।
संचालनं सुलभम् : आरम्भार्थं केवलं सरलप्रशिक्षणस्य आवश्यकता भवति, उपकरणेषु उच्चस्थिरता भवति, विफलतायाः प्रवृत्तिः नास्ति, तथा च सुकुमारशरीरं लघुपदचिह्नं च भवति, यत् सर्वप्रकारस्य कारखानानां कृते उपयुक्तम् अस्ति
स्थिरं प्रदर्शनम् : उपकरणं हस्तहस्तक्षेपं विना स्वयमेव कार्यं कर्तुं शक्नोति, येन कार्यस्य सटीकतायां सुधारः भवति । तत्सह, अस्य उच्चवेगस्य उच्चदक्षतायाः च लक्षणं भवति, तथा च विभिन्नप्रक्रियासु कार्याणि कर्तुं उपयुक्तम् अस्ति ।
उत्तमः शीतलनप्रभावः : एतत् आन्तरिकविद्युत्साधनानाम् सम्यक् रक्षणं कर्तुं शक्नोति तथा च प्रभावीरूपेण तस्य सेवाजीवनं विस्तारयितुं शक्नोति।
उच्चसुरक्षा : अस्मिन् संचालकानाम् सुरक्षां सुनिश्चित्य अनेकाः सुरक्षासंरक्षणतन्त्राणि सन्ति, यथा टकरावविरोधीसंरक्षणयन्त्रं, स्वचालितसुरक्षारेलः, बुद्धिमान् अनुरक्षणप्रणाली इत्यादयः