यामाहा एस एम टी ३२ एम एम फीडर मुख्यतया ३२ मि.मी. इदं फीडरं एसएमडी पैचघटकानाम् स्थापनार्थं उपयुक्तं भवति, विशेषतः यदा टेपमध्ये संकुलितघटकानाम् उपयोगः भवति, यथा कागजस्य टेपः, प्लास्टिकस्य टेपः इत्यादयः 32mm विस्तृताः टेपफीडराः प्रायः लघु-आकारस्य घटकानां, यथा चिप्स्, रेजिस्टराः, संधारित्र इत्यादयः ।
फीडर के कार्यसिद्धान्त
यामाहा एस एम टी यन्त्रस्य फीडरः घटकान् उद्धर्तुं स्थापयितुं च वैक्यूम नोजलस्य उपयोगं करोति । प्रत्येकं नोजलं एकं घटकं ग्रहीतुं शक्नोति, अनेकाः नोजलाः च एकस्मिन् समये कार्यं कर्तुं शक्नुवन्ति, येन उत्पादनदक्षता वर्धते । भिन्न-भिन्न-आकारस्य घटकानां कृते चूषणस्य, स्थापनस्य च सटीकता सुनिश्चित्य भिन्न-आकारस्य नोजलस्य आवश्यकता भवति । यथा - अधिकभारयुक्तानां घटकानां बृहत्तर-नोजलस्य आवश्यकता भवति, लघु-आकारस्य घटकानां तु लघु-नोजलस्य आवश्यकता भवति ।
प्रयोज्य परिदृश्य
३२ मि.मी.विस्तृतः टेप-फीडरः विविध-इलेक्ट्रॉनिक-घटकानाम् स्थापनार्थं उपयुक्तः अस्ति, विशेषतः लघु-बैच-निर्माणस्य कृते, उच्च-सटीक-स्थापनस्य आवश्यकतां विद्यमानानाम् दृश्यानां कृते च विशालपैकेजिंगमात्रायाः, न्यूनहस्तसञ्चालनस्य, त्रुटिसंभावनायाश्च न्यूनतायाः कारणात्, स्थिरं कुशलं च उत्पादनं आवश्यकेषु परिदृश्येषु उत्तमं प्रदर्शनं करोति