JUKI SMT यन्त्रस्य 56MM फीडरस्य मुख्यं कार्यं फीडरस्य उपरि SMD पैचघटकानाम् स्थापना अस्ति, तथा च फीडरः SMT यन्त्रस्य कृते घटकान् प्रदाति यत् पैचिंग् 1. फीडरस्य भूमिका एतत् सुनिश्चितं करोति यत् घटकाः सटीकरूपेण चिह्निताः, माउण्ट् च कर्तुं शक्यन्ते एसएमटी यन्त्रेण, तस्मात् उत्पादनदक्षतायां पैचगुणवत्तायां च सुधारः भवति ।
उपयोगपरिदृश्यानि तथा संचालनविधयः
विनिर्देशाः
आयाम: 56मिमी
वजनः २किलो
प्रयोज्य मशीनरी : JUKI SMT मशीन
उद्देश्यम् : मुख्यतया एसएमटी उत्पादनप्रक्रियायां स्वचालितभोजनाय उपयुज्यते
प्रायः एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ फीडरस्य उपयोगः भवति । सामग्रीयुक्तं फीडरं फीडर-अन्तरफलकस्य माध्यमेन एसएमटी-यन्त्रे भारितं भवति यत् स्वचालित-पैच-सञ्चालनस्य साक्षात्कारं करोति । फीडर-प्रकारेषु टेप-माउण्टेड्, ट्यूब-माउण्टेड्, ट्रे-माउण्टेड् इत्यादयः रूपाः सन्ति । विपण्यां सर्वाधिकं प्रयुक्तं पट्टिकायुक्तं फीडरं भवति । अनुप्रयोगस्य व्याप्तिः तथा लाभाः हानिः च
JUKI SMT मशीन 56MM फीडर विभिन्न SMT उत्पादन रेखानां कृते उपयुक्तः अस्ति, विशेषतः पैच संचालनस्य कृते यस्य उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति। अस्य लाभेषु स्थिरं प्रदर्शनं, सरलं संचालनं, घटकानां स्थिरं आपूर्तिं, स्थापनं च सुनिश्चितं कर्तुं क्षमता च अन्तर्भवति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भवति हानिषु तस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणस्य, परिचर्यायाः च आवश्यकता अन्तर्भवति ।