JUKI SMT यन्त्रस्य ३२mm फीडरस्य मुख्यं कार्यं फीडरस्य उपरि SMD पैचघटकानाम् स्थापना अस्ति, यत् एकं यन्त्रं भवति यत् SMT यन्त्रस्य कृते पैचिंग् कृते घटकान् प्रदाति विशेषतः ३२ मि.मी.फीडरः ३२ मि.मी.विस्तारस्य टेपफीडरस्य कृते उपयुक्तः अस्ति । एषः प्रकारः फीडरः सामान्यतया 8mm2P, 8mm4P, 8mm4E, 12mm, 16mm, 24mm तथा 32mm प्रकारेषु विभक्तः भवति, यत्र "P" इति कागदस्य पट्टिकायाः, "E" इति पट्टिकायाः कृते च
फीडरस्य उपयोगः कथं भवति
टेप फीडरं स्थापयन्तु : १.
फीडर टेपस्य उपरितनदाबकवरं तथा पट्टिकामार्गदर्शकरेल् उद्घाटयन्तु।
सामग्री-रीलं फीडर-रील-रेक्-उपरि स्थापयन्तु ।
उपरितनपट्टिकां सामग्रीयाः संचरणपट्टिकां च पट्टिकामार्गदर्शकखालेन मुख्यचतुष्कोणेन च पारयन्तु, ततः पट्टिकायाः शिरः अन्ते उपरितनं आवरणं उद्घाट्य पट्टिकां यावत् सामग्रीं चूष्यते तावत् यावत् रोल कुर्वन्तु, तस्य संचरणपट्टिकां च स्थापयन्तु मार्गदर्शकरेलस्य स्लॉट्।
स्प्रोकेटेन संचरणपट्टिकायाः चलं खातं क्लैम्पं कृत्वा, सामग्रीपट्टिकामार्गदर्शकरेलं अधः आकर्षयन्तु यत् संचरणपट्टिकायाः विरुद्धं समतलं भवति, अन्ते च समायोजनं कृत्वा पुष्टिं कुर्वन्तु यत् संचरणपट्टिका सामान्यतया स्प्रोकेट् मध्ये मिश्रिता अस्ति वा इति
फीडरस्य संचरणान्तरं समायोजयन्तु : १.
8MM मेखलाफीडरस्य 2P तथा 4P अन्तरालः भवति, विशेषः फीडरः च उपयोक्तव्यः ।
12MM, 16MM, 24MM तथा 32MM बेल्ट फीडर घटकानां प्रकारानुसारं भिन्न-भिन्न-अन्तरेषु समायोजितुं शक्यते ।
फीडरस्य स्थापनां निष्कासनं च
फीडरं स्थापयन्तु : १.
फीडरं आधारं च स्थापयितुं पूर्वं आधारे अवशिष्टानि बल्कसामग्रीणि अन्यविदेशीयवस्तूनि च स्वच्छं कर्तुं ब्रशस्य उपयोगं कुर्वन्तु ।
फीडर बेस स्लॉट् प्रत्येकस्य स्वकीयाः स्लॉट् सङ्ख्याः सन्ति । तकनीशियनेन प्रदत्तस्य स्टेशन टेबलस्य अनुसारं फीडरं सङ्ख्यायुक्ते स्लॉट् मध्ये निवेशयन्तु ।
फीडरस्य अधः अग्रभागे स्थितं स्थितिनिर्धारणपिनं लम्बप्लेटेन सह संयोजयन्तु, फीडरं च समुचितबलेन धक्कायन्तु ।
फीडर-आधारे फीडरं स्थापयितुं हस्तकं अग्रे धक्कायन्तु, फीडर-आधारे फीडरं दृढतया स्थापितं वा इति पश्यन्तु ।
उपर्युक्तपदार्थानाम् माध्यमेन JUKI प्लेसमेण्ट् मशीन् इत्यस्मिन् 32mm फीडरस्य सम्यक् उपयोगः कुशलं च संचालनं सुनिश्चितं कर्तुं शक्यते ।