औद्योगिकस्वचालनफीडराः औद्योगिकस्वचालनप्रणालीषु प्रसंस्करणसाधनानाम् कच्चामालस्य स्वयमेव निरन्तरं च आपूर्तिं कर्तुं प्रयुक्ताः प्रमुखाः उपकरणाः सन्ति । प्रायः ते सिलो, फीडिंग उपकरण, स्थितिनिर्धारणयन्त्राणि, नियन्त्रणप्रणाली च भवन्ति, तेषां व्यापकरूपेण उपयोगः इन्जेक्शनमोल्डिंग्, स्टैम्पिंग्, निर्माणसामग्री, खाद्यप्रक्रिया, स्वचालनसाधन, इलेक्ट्रॉनिकनिर्माणप्रक्रिया इत्यादिषु उद्योगेषु भवति
औद्योगिकस्वचालनफीडरस्य मूलभूतकार्यसिद्धान्तः साइलोभण्डारणम् : फीडरस्य साइलो कच्चामालस्य भण्डारणार्थं उपयुज्यते । भिन्न-भिन्न-उत्पादन-आवश्यकतानां अनुसारं, एतत् विविधगुणानां कच्चामालस्य संग्रहणं कर्तुं शक्नोति, यथा धातुः, प्लास्टिकं, रबरं, इलेक्ट्रॉनिकघटकम् इत्यादयः सिलो-निर्माणे कच्चामालस्य लक्षणं, भण्डारणस्य आवश्यकता च पूर्णतया विचारः करणीयः यत् कार्यक्षमतां निर्वाहयितुम् आवश्यकम् कच्चामालस्य गुणवत्ता च।
भोजनयन्त्रम् : एषः फीडरस्य मूलभागः अस्ति । विभिन्नकार्यसिद्धान्तानुसारं यांत्रिक, वायवीय, जलीय इत्यादिषु प्रकारेषु विभक्तुं शक्यते । यांत्रिकफीडराः मुख्यतया कच्चामालस्य वितरणार्थं श्रृङ्खला, गियर इत्यादीनां संचरणयन्त्राणां उपरि अवलम्बन्ते; वायवीय-जलीय-फीडरयोः क्रमशः कच्चामालस्य वितरणार्थं वायुदाब-अन्तरस्य जलीय-सिद्धान्तस्य च उपयोगः भवति ।
स्थितिनिर्धारणयन्त्रम् : स्थितिनिर्धारणयन्त्रस्य मुख्यं कार्यं कच्चामालं सटीकस्थाने वितरितुं भवति येन प्रसंस्करणयन्त्रं तान् संसाधितुं शक्नोति प्रायः संवेदकैः, कार्यकर्तृभिः च निर्मितं भवति । कच्चामालस्य स्थितिं ज्ञातुं संवेदकानां उपयोगः भवति, कच्चामालस्य गतिं नियन्त्रयितुं च एक्ट्यूएटर्स् उपयुज्यन्ते ।
नियन्त्रणव्यवस्था : नियन्त्रणप्रणाली सम्पूर्णस्य उपकरणस्य संचालनस्य नियन्त्रणस्य उत्तरदायी भवति । एतत् उत्पादनस्य आवश्यकतानुसारं कच्चामालस्य आपूर्तिवेगः, आपूर्तिराशिः इत्यादीन् मापदण्डान् पूर्वनिर्धारयितुं शक्नोति, तथा च सम्पूर्णं उपकरणं समीचीनतया नियन्त्रयितुं संवेदकानां माध्यमेन कच्चामालस्य स्थितिं स्थितिं च वास्तविकसमये निरीक्षितुं शक्नोति
औद्योगिकस्वचालनफीडरस्य प्रकाराः अनुप्रयोगपरिदृश्याः च
स्वचालित फीडर : इन्जेक्शन मोल्डिंग, स्टैम्पिंग, निर्माणसामग्री, खाद्यप्रसंस्करण, स्वचालन, इलेक्ट्रॉनिकनिर्माणप्रक्रिया इत्यादिषु उद्योगेषु व्यापकरूपेण उपयुज्यते इन्जेक्शन-मोल्डिंग्-मध्ये स्वचालित-फीडराः निरन्तरं स्थिरतया च इन्जेक्शन-मोल्डिंग्-यन्त्रेभ्यः प्लास्टिक-कच्चामालं प्रदातुं शक्नुवन्ति; मुद्रांकनप्रक्रियायां स्वचालितफीडराः कुशलतया विविधधातुसामग्रीः प्रदातुं शक्नुवन्ति; भवनसामग्रीनिर्माणे स्वचालितफीडराः कंक्रीटमिश्रणस्थानकादिसाधनानाम् कृते कच्चामालं निरन्तरं प्रदातुं शक्नुवन्ति; स्वचालनसाधनक्षेत्रे स्वचालितफीडराः उत्पादनरेखानां कृते निरन्तरं स्थिरं च कच्चामालस्य आपूर्तिं दातुं शक्नुवन्ति ।
कंपनप्लेट् : एतत् स्वचालितसङ्घटनस्य अथवा स्वचालितप्रक्रियाकरणयन्त्राणां सहायकं फीडिंग् उपकरणं भवति, यस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक्स, हार्डवेयर, चिकित्सायन्त्राणि, घडिकाः तथा घण्टाः इत्यादिषु उद्योगेषु भवति
औद्योगिकस्वचालितफीडरस्य लाभाः अनुप्रयोगप्रकरणाः च
उत्पादनदक्षतायां सुधारः : स्वचालितफीडराः स्वचालित-निरन्तर-फीडिंग-विधिना उत्पादन-रेखानां दक्षतायां महत्त्वपूर्णतया सुधारं कुर्वन्ति, येन हस्त-हस्तक्षेपः त्रुटि-दरः च न्यूनीकरोति
उत्पादस्य गुणवत्ता सुनिश्चितं कुर्वन्तु : आहारप्रक्रियायाः उच्चसटीकतायाः स्थिरतायाः च कारणात् उत्पादस्य गुणवत्तायाः स्थिरतायाः प्रभावीरूपेण गारण्टी भवति, तथा च आहारसमस्यायाः कारणेन स्क्रैप् दरः पुनः कार्यस्य दरः च न्यूनीभवति।
बुद्धिमान् नियन्त्रणम् : अनेकेषु फीडरेषु उन्नतनियन्त्रणप्रणाल्याः अन्तः निर्मिताः सन्ति ये वास्तविकसमये उत्पादनरेखायां विविधसंवेदकानां प्रतिक्रियासंकेतान् प्राप्तुं शक्नुवन्ति, तथा च एतेषां संकेतानां अनुसारं स्वयमेव फीडिंगरणनीतिं गतिं च समायोजयन्ति येन फीडिंगस्य समयसापेक्षता सटीकता च सुनिश्चिता भवति
सारांशेन औद्योगिकस्वचालितफीडरानाम् उत्पादनदक्षतां सुधारयितुम्, उत्पादस्य गुणवत्तां बुद्धिमान् नियन्त्रणं च सुनिश्चित्य महत्त्वपूर्णाः लाभाः सन्ति, तथा च ते महत्त्वपूर्णाः लघुसाधनाः सन्ति ये आधुनिक औद्योगिकनिर्माणे अपरिहार्याः सन्ति