कटिंग रोल फीडर रोल सामग्रीं नियन्त्रयितुं एकं यन्त्रं भवति, यस्य उपयोगः मुख्यतया रोल सामग्रीनां मार्गदर्शनाय, सुगतिकरणाय, सीधाकरणाय, फीडिंगाय, कटनार्थं च भवति अस्य कार्यसिद्धान्तः मुख्यतया रोलसामग्रीम् ऋजुं कर्तुं दबावेन विपरीतदिशि पदार्थस्य विकृतिं प्रयुज्यते, तथा च रोलसामग्रीम् आहारयन्त्रेण कटनार्थं कटनयन्त्रं प्रति प्रेषयितुं शक्यते
संरचनात्मक रचना
कटिंग रोल फीडर इत्यत्र सामान्यतया निम्नलिखित मुख्यभागाः सन्ति ।
समर्थन रोल सामग्री : रोल सामग्री कृते एकं निश्चितं समर्थनं प्रदातव्यम्।
तनावकरणयन्त्रम् : सुनिश्चितं कुर्वन्तु यत् रोलसामग्री परिवहनकाले समुचितं तनावं निर्वाहयति।
सीधाकरणयन्त्रम् : "अति-सीधाकरण" पद्धत्या रोल सामग्रीं सीधां कुर्वन्तु । सामान्येषु सीधाकरणतन्त्रेषु कंघीप्लेटस्य सीधाकरणतन्त्रं, रोलरसीधाकरणतन्त्रं च अन्तर्भवति ।
फीडिंग यन्त्रम् : घर्षणद्वारा रोल सामग्रीं कटनयन्त्रं प्रति पोषणं कुर्वन्तु। सामान्यभोजनयन्त्रेषु लीवरभोजनयन्त्राणि, इस्पातगोलकभोजनयन्त्राणि च सन्ति ।
कटनयन्त्रम् : रोल सामग्रीं सुव्यवस्थितरूपेण कटयन्तु। सामान्यकटनविधिषु यांत्रिककटनं, तापसीलयन्त्रैः सह संयुक्तकटनं च भवति ।
कार्यसिद्धान्त
कट् रोल फीडरस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः सन्ति ।
ऋजुकरणम् : रोलस्य ऋजुीकरणाय दबावस्य कारणेन विपरीतदिशि सामग्रीयाः विकृतिः उपयुज्यताम् ।
फीडिंग् : ऋजुकृतः रोलः फीडिंग् यन्त्रेण कटनयन्त्रं प्रति प्रेष्यते ।
कटनम् : रोलस्य सुव्यवस्थितरूपेण कटनार्थं कटनयन्त्रस्य उपयोगं कुर्वन्तु। सामान्येषु कटनविधिषु उड्डयन-छुरी-कटनं, रोलिंग-छुरी-कटनं च अन्तर्भवति ।
आवेदन परिदृश्य
कट रोल फीडरस्य व्यापकरूपेण उपयोगः विभिन्नरोलसामग्रीणां प्रसंस्करणे भवति, यत्र धातुतारः, धातुपट्टिका, कागदः, प्लास्टिकपटलः, लेबलकागजः, चिपकणपट्टः इत्यादयः सन्ति अस्य विस्तृतप्रयोगाः सन्ति तथा च सामग्रीप्रक्रियाकरणस्य आवश्यकतानां कृते उपयुक्तः अस्ति विविध औद्योगिक उत्पादन।
सारांशेन कट् रोल फीडर इति एकं यन्त्रं यत् सीधाकरणं, फीडिंग्, कटिंग् च कार्याणि एकीकृत्य स्थापयति । विभिन्नानां रोलसामग्रीणां संसाधनार्थं उपयुक्तं औद्योगिकनिर्माणे च बहुधा उपयुज्यते ।