SMT Parts
automatic label feeder PN:H8080

स्वचालित लेबल फीडर PN:H8080

कागजलेबल, सुरक्षात्मकपटल, फेन, द्विपक्षीयपट्टिका, प्रवाहकचिपकणं, ताम्रपट्टिका, इस्पातपत्राणि, सुदृढीकरणप्लेट् इत्यादीनां पत्रसामग्रीणां स्वचालितविच्छेदनार्थं, पोषणार्थं च उपयुक्तम् अस्ति

राज्य:नव In stock:have supply
विवरणानि

इदं अग्रे-पुश-शीट्-फीडरं भवति, यत् कागद-लेबल, रक्षात्मक-पटल-फेन-द्विपक्षीय-पट्टिका, प्रवाहक-चिपकणं, ताम्र-पन्नी, इस्पात-पत्राणि, सुदृढीकरण-प्लेट्-इत्यादीनां पत्रिकासामग्रीणां स्वचालित-विच्छेदनार्थं, पोषणार्थं च उपयुक्तम् अस्ति अयं फीडर औद्योगिक-श्रेणी बुद्धिमान् डिजाइनं स्वीकुर्वति, यत्र दृढसङ्गतिः, द्रुत-फीडिंग-वेगः, समायोज्य-फीडिंग्-मापदण्डाः च सन्ति । उपयोक्तुः सुविधायै अस्मिन् ऑनलाइन मोड्, ऑटोमेटिक मोड् च अन्तर्भवति । इदं असामान्यं अलार्मनिर्गमं दूरस्थं रीसेट् च समर्थयति, तथा च वैकल्पिकं GPIO संचारं RS232 संचारं च समर्थयति । इदं रङ्गस्पर्शपर्दे प्रदर्शनमापदण्डानां सरलसञ्चालनं तथा च सेट् पैरामीटर्स् समर्थयति । अस्य फीडरस्य स्वचालनसाधनस्य एकीकरणानन्तरं स्वचालितं फीडिंगं साक्षात्कर्तुं शक्नोति, उत्पादनदक्षतां च सुधारयितुं शक्नोति । एसएमटी-उद्योगाय, 3सी-निर्माण-उद्योगाय, रसद-उद्योगाय च अतीव उपयुक्तम् अस्ति ।

कार्यसिद्धान्तः यथा- १.

1. पत्रभोजकस्य चूषणचषकात् पत्रसामग्री गृहाण

2. पत्रसामग्रीम् आदाय स्ट्रिपरस्य निर्दिष्टस्थाने स्थापयन्तु

3. सामग्रीकर्षणक्लैम्पः पत्रसामग्रीणां अग्रभागे स्थितं रिक्तक्षेत्रं क्लैम्पं करोति, तथा च सामग्रीनिपीडनसिलिण्डरः पत्रिकासामग्रीणां अन्ते रिक्तक्षेत्रं निपीडयितुं सामग्रीनिपीडनखण्डं नियन्त्रयति

4. चूषणनोजलं पुनः सामग्रीबिनसामग्रीस्थानं ग्रहणं प्रति उत्थापितं भवति

5. सामग्रीकर्षकक्लैम्पः सामग्रीं पोषयितुं सामग्रीमेखलाम् आकर्षयति

6. भोजनं दत्त्वा शोषणनोजलं सामग्रीं हरति

(टिप्पणी: पत्रसामग्रीणां फीडीकरणात् पूर्वं पश्चात् च 25mm अधिकं रिक्तं क्षेत्रं क्लैम्पिंगस्थानरूपेण सामग्रीनिपीडनस्थानरूपेण च आरक्षितं भवितुमर्हति)

वयं न केवलं मानकफीडरं प्रदातुं शक्नुमः, अपितु भवतः सर्वासु आवश्यकतासु पूर्तये भवतः सामग्रीनां आकारानुसारं च फीडरं अनुकूलितुं शक्नुमः

6.Front Push Sheet Feeder

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List