तकनीकीविनिर्देशाः : १.
प्रयोज्यम् : पुनः गृहीतुं योग्यः रोलफीडरः कागजलेबल, सुरक्षात्मकपटल, फेन, द्विपक्षीयपट्टिका, प्रवाहकीयचिपकणं, ताम्रपन्नी, इस्पातपत्राणि, सुदृढीकरणप्लेट् इत्यादीनां रोलसामग्रीणां स्वचालितरूपेण पट्टीकरणाय, फीडिंगाय च उपयुक्तः अस्ति।
लाभः उच्च बहुमुखी प्रतिभा तथा स्थिरं भोजनम्
दोषाः : एकस्मिन् समये समानपङ्क्तिसामग्रीणां ग्रहणस्य आवश्यकता वर्तते
आहारस्य गतिः 60mm/s, फीडिंगस्य सटीकता: ±0.2mm (सामग्रीलक्षणजन्यदोषान् विहाय)
संस्थापनमार्गदर्शिका : १.
फीडर-निष्कासनम् : घूर्णमानं स्थिति-पिन् उत्थाप्य वामहस्तेन हस्तकं धारयन्तु, फीडरस्य तलभागं हस्तेन धारयन्तु, फीडरशरीरं शनैः शनैः निष्कर्षणदिशि बहिः आकर्षयन्तु
नोटः- पतनं न भवेत् इति शनैः शनैः निष्कासयन्तु!
लाभाः : फीडरशरीरं शीघ्रं विच्छिद्य संयोजितुं शक्यते, यत् सुविधाजनकं द्रुतं च भवति