कागदलेबल, सुरक्षात्मकपटल, फेन, द्विपक्षीयपट्टिका, प्रवाहकचिपकणं, ताम्रपट्टिका, इस्पातपत्रं, सुदृढीकरणप्लेट् इत्यादीनां रोलसामग्रीणां स्वचालितरूपेण विच्छेदनार्थं, पोषणार्थं च उपयुक्तम् अस्ति अयं फीडर औद्योगिक-श्रेणी बुद्धिमान् डिजाइनं स्वीकुर्वति, यत्र दृढसङ्गतिः, द्रुत-फीडिंग-वेगः, समायोज्य-फीडिंग्-मापदण्डाः च सन्ति । उपयोक्तुः सुविधायै अस्मिन् ऑनलाइन मोड्, ऑटोमेटिक मोड् च अन्तर्भवति । इदं असामान्यं अलार्मनिर्गमं दूरस्थं रीसेट् च समर्थयति, तथा च वैकल्पिकं GPIO संचारं RS232 संचारं च समर्थयति । इदं पैरामीटर्स् प्रदर्शयितुं पैरामीटर्स् सेट् कर्तुं च color touch screen इत्यस्य सरलं संचालनं समर्थयति । अस्य फीडरस्य स्वचालनसाधनस्य एकीकरणानन्तरं स्वचालितभोजनस्य साक्षात्कारं कृत्वा उत्पादनदक्षतायां सुधारं कर्तुं शक्नोति । एसएमटी उद्योगस्य, 3C निर्माण उद्योगस्य, रसद उद्योगस्य च कृते अतीव उपयुक्तम् अस्ति । कार्यसिद्धान्तः : 1. यदा फीडरः फीडं करोति तदा सामग्रीं पूर्णतया विच्छिद्य बहिः प्रेषयितुं आवश्यकं भवति; 2. आहारस्य समाप्तेः अनन्तरं नोजलं चूषयति