SMT Parts
SIPLACE dummy feeder modules PN:00141226

SIPLACE डमी फीडर मॉड्यूल PN:00141226

एएसएम एसएमटी नकली फीडरस्य मुख्यं कार्यं एसएमटी यन्त्रस्य कृते अनुकरणीयं फीडरं प्रदातुं भवति येन त्रुटिनिवारणस्य अथवा अनुरक्षणस्य समये वास्तविकनिर्माणवातावरणे फीडिंगस्थितेः अनुकरणं भवति

राज्य:नव In stock:have supply
विवरणानि

एएसएम एसएमटी मशीनस्य वर्चुअल् फीडर एसएमटी मशीनेषु प्रयुक्ता प्रौद्योगिकी अस्ति या कुशलं लचीलं च उत्पादनप्रबन्धनं प्राप्तुं सॉफ्टवेयरद्वारा वास्तविकफीडरस्य कार्याणां अनुकरणं करोति वर्चुअल् फीडरस्य मुख्यं कार्यं भौतिकफीडरस्य संख्यां न्यूनीकर्तुं सॉफ्टवेयरनियन्त्रणद्वारा फीडरस्य कार्यप्रवाहस्य अनुकरणं च भवति, तस्मात् स्थानस्य, व्ययस्य च रक्षणं भवति

आभासी फीडरस्य कार्यसिद्धान्तः

वर्चुअल् फीडरः सॉफ्टवेयरद्वारा वास्तविकफीडरस्य संचालनस्य अनुकरणं करोति, यत्र लोडिंग्, फीडिंग्, डिटेक्शन् इत्यादीनि प्रक्रियाः सन्ति । अस्य वास्तविकं भौतिकफीडरस्य आवश्यकता नास्ति, परन्तु एतानि कार्याणि सॉफ्टवेयरनियन्त्रणद्वारा कार्यान्वितं करोति । एतेन भौतिकफीडरस्य संख्यां बहु न्यूनीकर्तुं शक्यते, उपकरणव्ययस्य, अनुरक्षणव्ययस्य च न्यूनीकरणं कर्तुं शक्यते ।

आभासी फीडरस्य लाभाः

स्थानस्य रक्षणम् : यतः वास्तविकस्य भौतिकफीडरस्य आवश्यकता नास्ति, अतः कारखानस्य तलस्थानं न्यूनीकर्तुं शक्यते तथा च उत्पादनरेखायाः विन्यासः अनुकूलितः कर्तुं शक्यते

व्ययस्य न्यूनीकरणं : फीडरस्य क्रयस्य अनुरक्षणस्य च व्ययस्य न्यूनीकरणं करणीयम्, तथैव सामग्रीनां प्रबन्धनं प्रतिस्थापनं च न्यूनीकरोतु।

लचीलापनं सुधारयितुम् : वर्चुअल् फीडरं उत्पादनस्य आवश्यकतानुसारं शीघ्रं समायोजितुं शक्यते, भिन्न-भिन्न-उत्पादन-कार्ययोः अनुकूलतां कर्तुं, उत्पादन-दक्षतायां सुधारं कर्तुं च शक्यते

विफलतायाः दरं न्यूनीकरोतु : भौतिकफीडरः नास्ति इति कारणतः यांत्रिकविफलतायाः सम्भावना न्यूनीभवति, उपकरणस्य स्थिरता च सुधरति

आभासीफीडरस्य अनुप्रयोगपरिदृश्याः

वर्चुअल् फीडर्स् उत्पादनपङ्क्तयः कृते उपयुक्ताः सन्ति येषां सामग्रीं बहुधा परिवर्तयितुं वा बहुविधं उत्पादं उत्पादयितुं वा आवश्यकम् अस्ति । सॉफ्टवेयर-नियन्त्रणस्य माध्यमेन विविध-उत्पादन-आवश्यकतानां पूर्तये भिन्न-भिन्न-सामग्रीणां विन्यासानां च शीघ्रं परिवर्तनं कर्तुं शक्यते । तदतिरिक्तं, आभासीफीडरस्य उपयोगः अस्थायीरूपेण उत्पादनकार्यं वर्धयितुं वा आपत्कालीन-आदेशानां प्रतिक्रियायै अपि कर्तुं शक्यते, येन उत्पादनस्य लचीलापनं प्रतिक्रियाशीलता च सुधरति

आभासी फीडरस्य भविष्यस्य विकासस्य प्रवृत्तिः

बुद्धिमान् निर्माणस्य उद्योगस्य च 4.0 इत्यस्य विकासेन सह वर्चुअल् फीडर प्रौद्योगिकी अधिकं विकसितं भविष्यति तथा च अन्यैः स्वचालनप्रौद्योगिकीभिः (यथा इन्टरनेट् आफ् थिंग्स तथा च बिग डाटा विश्लेषणं) सह संयोजयित्वा स्मार्टतरं उत्पादनप्रबन्धनं प्राप्तुं शक्यते भविष्ये वर्चुअल् फीडर्स् प्लेसमेण्ट् मशीन् इत्यस्य मानकविन्यासस्य भागः भवितुम् अर्हन्ति तथा च विभिन्नेषु उत्पादनपरिदृश्येषु व्यापकरूपेण उपयोगः भवितुं शक्नोति ।

ASM-SMT-Feeder-Model-00141226

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List