एएसएम एसएमटी मशीनस्य वर्चुअल् फीडर एसएमटी मशीनेषु प्रयुक्ता प्रौद्योगिकी अस्ति या कुशलं लचीलं च उत्पादनप्रबन्धनं प्राप्तुं सॉफ्टवेयरद्वारा वास्तविकफीडरस्य कार्याणां अनुकरणं करोति वर्चुअल् फीडरस्य मुख्यं कार्यं भौतिकफीडरस्य संख्यां न्यूनीकर्तुं सॉफ्टवेयरनियन्त्रणद्वारा फीडरस्य कार्यप्रवाहस्य अनुकरणं च भवति, तस्मात् स्थानस्य, व्ययस्य च रक्षणं भवति
आभासी फीडरस्य कार्यसिद्धान्तः
वर्चुअल् फीडरः सॉफ्टवेयरद्वारा वास्तविकफीडरस्य संचालनस्य अनुकरणं करोति, यत्र लोडिंग्, फीडिंग्, डिटेक्शन् इत्यादीनि प्रक्रियाः सन्ति । अस्य वास्तविकं भौतिकफीडरस्य आवश्यकता नास्ति, परन्तु एतानि कार्याणि सॉफ्टवेयरनियन्त्रणद्वारा कार्यान्वितं करोति । एतेन भौतिकफीडरस्य संख्यां बहु न्यूनीकर्तुं शक्यते, उपकरणव्ययस्य, अनुरक्षणव्ययस्य च न्यूनीकरणं कर्तुं शक्यते ।
आभासी फीडरस्य लाभाः
स्थानस्य रक्षणम् : यतः वास्तविकस्य भौतिकफीडरस्य आवश्यकता नास्ति, अतः कारखानस्य तलस्थानं न्यूनीकर्तुं शक्यते तथा च उत्पादनरेखायाः विन्यासः अनुकूलितः कर्तुं शक्यते
व्ययस्य न्यूनीकरणं : फीडरस्य क्रयस्य अनुरक्षणस्य च व्ययस्य न्यूनीकरणं करणीयम्, तथैव सामग्रीनां प्रबन्धनं प्रतिस्थापनं च न्यूनीकरोतु।
लचीलापनं सुधारयितुम् : वर्चुअल् फीडरं उत्पादनस्य आवश्यकतानुसारं शीघ्रं समायोजितुं शक्यते, भिन्न-भिन्न-उत्पादन-कार्ययोः अनुकूलतां कर्तुं, उत्पादन-दक्षतायां सुधारं कर्तुं च शक्यते
विफलतायाः दरं न्यूनीकरोतु : भौतिकफीडरः नास्ति इति कारणतः यांत्रिकविफलतायाः सम्भावना न्यूनीभवति, उपकरणस्य स्थिरता च सुधरति
आभासीफीडरस्य अनुप्रयोगपरिदृश्याः
वर्चुअल् फीडर्स् उत्पादनपङ्क्तयः कृते उपयुक्ताः सन्ति येषां सामग्रीं बहुधा परिवर्तयितुं वा बहुविधं उत्पादं उत्पादयितुं वा आवश्यकम् अस्ति । सॉफ्टवेयर-नियन्त्रणस्य माध्यमेन विविध-उत्पादन-आवश्यकतानां पूर्तये भिन्न-भिन्न-सामग्रीणां विन्यासानां च शीघ्रं परिवर्तनं कर्तुं शक्यते । तदतिरिक्तं, आभासीफीडरस्य उपयोगः अस्थायीरूपेण उत्पादनकार्यं वर्धयितुं वा आपत्कालीन-आदेशानां प्रतिक्रियायै अपि कर्तुं शक्यते, येन उत्पादनस्य लचीलापनं प्रतिक्रियाशीलता च सुधरति
आभासी फीडरस्य भविष्यस्य विकासस्य प्रवृत्तिः
बुद्धिमान् निर्माणस्य उद्योगस्य च 4.0 इत्यस्य विकासेन सह वर्चुअल् फीडर प्रौद्योगिकी अधिकं विकसितं भविष्यति तथा च अन्यैः स्वचालनप्रौद्योगिकीभिः (यथा इन्टरनेट् आफ् थिंग्स तथा च बिग डाटा विश्लेषणं) सह संयोजयित्वा स्मार्टतरं उत्पादनप्रबन्धनं प्राप्तुं शक्यते भविष्ये वर्चुअल् फीडर्स् प्लेसमेण्ट् मशीन् इत्यस्य मानकविन्यासस्य भागः भवितुम् अर्हन्ति तथा च विभिन्नेषु उत्पादनपरिदृश्येषु व्यापकरूपेण उपयोगः भवितुं शक्नोति ।