फूजी एसएमटी लेबल फीडरस्य मुख्यं कार्यं लेबलपत्रं सामग्रीट्रेतः बहिः निष्कास्य पीसीबी बोर्ड् इत्यत्र सटीकरूपेण स्थापयितुं भवति । अस्य कार्यसिद्धान्तः अस्ति यत् स्लाइडरं मोटरद्वारा गन्तुं चालयितुं, लेबलपत्रं निश्चितवेगेन क्लैम्पं कर्तुं वा अवशोषयितुं वा, ततः पूर्वनिर्धारितस्थानानुसारं PCB बोर्ड् इत्यत्र स्थापयति
लेबल फीडरस्य प्रकाराः अनुप्रयोगस्य व्याप्तिः च
फूजी एस एम टी लेबल फीडर इत्यस्य अनेकाः प्रकाराः सन्ति । फीडरस्य विस्तारानुसारं सामान्यविनिर्देशेषु ५०मि.मी., ८५मि.मी., १००मि.मी. तदतिरिक्तं लेबलफीडरः विभिन्नसामग्रीणां लेबलकागदस्य कृते उपयुक्तः भवति, यथा कागदः, प्लास्टिकः, ताम्रः इत्यादीनां, तथा च एकस्मिन् समये २ अधिकानि लेबलानि छिलितुं शक्नोति, येन उत्पादनदक्षता सुधरति
उपयोग एवं परिपालन विधि
Fuji SMT लेबल फीडरस्य उपयोगं कुर्वन् भवद्भिः निम्नलिखितपदार्थानाम् अनुसरणं कर्तव्यम् अस्ति ।
सामग्रीपट्टिकास्थापनम् : लेबलपत्रसामग्रीपट्टिकां फीडरस्य उपरि स्थापयन्तु।
सामग्रीपट्टिकासंचरणम् : फीडरस्य संचरणतन्त्रस्य माध्यमेन लेबलपत्रं क्रमेण कार्यशिरः पिकअपस्थाने प्रसारितं भवति ।
घटक-उत्कर्षः : एसएमटी-यन्त्रस्य कार्य-प्रमुखः फीडरतः लेबल-पत्रं उद्धृत्य PCB-बोर्ड्-मध्ये माउण्ट् करोति ।
फीडरस्य सामान्यसञ्चालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणं आवश्यकं भवति, यथा-
नियमितरूपेण सफाई : फीडरस्य संचालनकाले उत्पद्यमानं धूलं, डैण्डरं च निष्कासयन्तु येन धूलिसञ्चयः सटीकतायां प्रभावं न करोति।
नियमितरूपेण ईंधन भरणं : मुख्यभागेषु स्नेहनं कुर्वन्तु येन घर्षणस्य वृद्धिः सटीकतायां न्यूनतां न जनयति तथा च शोरं वर्धयति।
नियमितरूपेण वायुस्रोतस्य छानकं प्रतिस्थापयन्तु : सुनिश्चितं कुर्वन्तु यत् वायुस्रोतः स्वच्छः अस्ति येन आर्द्रता अशुद्धिः च नोजलस्य शोषणप्रभावं न प्रभावितं कुर्वन्ति।
भागानां नियमितनिरीक्षणम् : फीडरस्य सामान्यसञ्चालनं सुनिश्चित्य क्षतिग्रस्तानां वा शिथिलानां वा भागानां जाँचं कृत्वा प्रतिस्थापनं कुर्वन्तु |
उपर्युक्तपरिचयस्य माध्यमेन भवान् Fuji SMT लेबलफीडरस्य कार्यं, उपयोगं, अनुरक्षणं च अधिकतया अवगन्तुं शक्नोति।