SMT Parts
ASM SMT label feeder 030S-B

एएसएम एसएमटी लेबल फीडर 030S-B

सामग्रीप्रकारस्य सुदृढसंगतता : भवेत् तत् कागजलेबलं वा FPC सुदृढीकरण इस्पातपत्राणि, विभिन्नानि मायलरचिपकणपट्टिकाः, फेनः, धूल-प्रूफजालानि, उच्चतापमानस्य चिपकणपट्टिकाः अन्ये च रोलसामग्रीः, लेबलफीडरस्य उपयोगः कर्तुं शक्यते

राज्य:नव In stock:have supply
विवरणानि

एएसएम एसएमटी लेबल फीडर पीएन: 030एस-बी एकं उन्नतं विश्वसनीयं च लेबल फीडिंग समाधानं भवति यत् एसएमटी (सर्फ माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ स्वचालितलेबलिंग् इत्यस्य दक्षतां सटीकतां च वर्धयितुं डिजाइनं कृतम् अस्ति। इदं फीडरं प्रभावशालिनीं संगततां, परिशुद्धतां, स्थायित्वं च प्रदाति, येन उच्च-मात्रायां, उच्च-सटीकता-लेबल-स्थापनस्य आवश्यकतां विद्यमानानाम् उद्योगानां कृते अयं सम्यक् विकल्पः भवति अस्मिन् लेखे वयं ASM SMT Label Feeder PN: 030S-B इत्यस्य प्रमुखविशेषताः, लाभाः, अनुप्रयोगाः च अन्वेषयामः ।

ELECTRIC-FEEDER-FOR-ASM-ARD-ASM030S-A

एएसएम एसएमटी लेबल फीडरस्य मूललाभाः

एएसएम एसएमटी लेबल फीडर पीएन: 030एस-बी स्वचालितनिर्माणस्य अत्यन्तं आग्रहीणां आवश्यकतानां पूर्तये अभियंता अस्ति, यत् अनेके मूललाभान् प्रदाति ये प्रतियोगितायाः पृथक् स्थापयन्ति:

  • बहुमुखी सामग्री संगतता: अयं लेबल फीडरः सामग्रीनां विस्तृतश्रेणीं नियन्त्रयितुं डिजाइनं कृतम् अस्ति, यत्र कागदस्य लेबलं, FPC सुदृढीकरण इस्पातपत्राणि, Mylar टेप, फेनसामग्री, धूलरोधकजालं, उच्चतापमानस्य टेपाः च सन्ति अस्य व्यापकसामग्रीसङ्गतिः सुनिश्चितं करोति यत् इदं इलेक्ट्रॉनिक्सतः आरभ्य रसदं, पैकेजिंग् च यावत् विविधनिर्माणवातावरणेषु अनुकूलतां प्राप्तुं शक्नोति ।

  • लचीला आकारनियन्त्रणम् : एएसएम एसएमटी लेबलफीडरः स्वस्य अधिकतमक्षमतायाः अन्तः भिन्न-आकारस्य लेबलं समायोजयितुं शक्नोति । भवान् लघु-बृहत्-लेबलैः सह व्यवहारं करोति वा, एषः फीडरः सुनिश्चितं करोति यत् भवान् एक-बहु-पङ्क्ति-वितरणस्य एकत्रैव समर्थनं कृत्वा स्वस्य उत्पादन-रेखायाः अधिकतमं लाभं प्राप्नोति एषा लचीलता यन्त्रस्य कार्यक्षमतां अधिकतमं करोति, अवकाशसमयं च न्यूनीकरोति ।

  • उच्च-गतिः, सटीकं फीडिंग्: ±0.3mm फीडिंग् सटीकता च प्रभावशाली 99.7% डिस्चार्ज-दरेन च सटीकं लेबल-स्थापनं प्राप्तुं शक्यते। परिशुद्धतायाः एषः स्तरः सुनिश्चितं करोति यत् भवतः लेबलिंग् प्रक्रिया निरन्तरं सटीका भवति, त्रुटयः न्यूनीकरोति तथा च समग्रं उत्पादस्य गुणवत्तायां सुधारं करोति ।

एएसएम एसएमटी लेबल फीडरस्य प्रमुखविशेषताः

ASM SMT Label Feeder PN: 030S-B अत्याधुनिकविशेषताभिः सह निर्मितम् अस्ति यत् उच्चगति-स्वचालित-उत्पादन-रेखानां कृते आदर्श-विकल्पं करोति । अत्र तस्य महत्त्वपूर्णविशेषतानां विच्छेदः अस्ति ।

  • हल्कं, टिकाऊ एल्युमिनियम मिश्रधातु डिजाइन: उच्चगुणवत्तायुक्तेन एल्युमिनियम मिश्रधातुना निर्मितं, ASM SMT लेबल फीडर PN: 030S-B हल्कं अविश्वसनीयतया टिकाऊ च अस्ति। ठोस डिजाइनः सुनिश्चितं करोति यत् सः उच्चमात्रायां उत्पादनवातावरणेषु दीर्घकालीनस्य, निरन्तरस्य उपयोगस्य कठोरताम् सहितुं शक्नोति, कार्यप्रदर्शनस्य सम्झौतां विना।

  • उन्नत-पुश-फीड्-प्रौद्योगिकी: एकं अभिनवं अग्रे-पुश-फीडिंग-तन्त्रं दर्शयति, अयं लेबल-फीडरः प्रथमं रोलतः लेबलं स्थाने चूषयितुं पूर्वं छिलति एतत् उन्नतं डिजाइनं भोजनप्रक्रियायां सुधारं करोति, सामग्रीयाः जामं निवारयति, उच्चगति-उत्पादन-चक्रेषु अपि सुचारु-सञ्चालनं सुनिश्चितं करोति

  • बहु-स्तम्भ-निर्वाह-समर्थनम् : एएसएम एसएमटी लेबल-फीडरः लेबलस्य बहुपङ्क्तयः एकत्रैव निर्वहनं कर्तुं समर्थः अस्ति, येन सामग्रीनां बृहत्-समूहानां निबन्धनार्थं, थ्रूपुट्-सुधारार्थं च आदर्शः भवति एतत् विशेषता विशेषतया सामूहिकनिर्माणपरिवेशेषु लाभप्रदं भवति यत्र समयः सारस्य भवति ।

  • उच्चसटीकता तथा द्रुतप्रवाहः : ±0.3mm फीडिंगसटीकता तथा 99.7% तः अधिकनिर्वाहदरेण सह, ASM SMT लेबलफीडर PN: 030S-B सुनिश्चितं करोति यत् लेबलं असाधारणसटीकतया फीडं कृत्वा प्रयुक्तं भवति, त्रुटिः न्यूनीकरोति तथा च उत्पादनं अधिकतमं करोति। उच्चनिर्वाहदरस्य अर्थः भवतः निर्माणप्रक्रियाणां कृते न्यूनानि व्यत्ययानि अधिकानि उत्पादकघण्टानि च।

  • वर्धितनियन्त्रणार्थं शक्तिशाली ३२-बिट्-प्रोसेसरः : अत्याधुनिक-३२-बिट्-प्रोसेसरेन सुसज्जितः एएसएम एसएमटी लेबल-फीडरः उत्तमं नियन्त्रण-प्रदर्शनं प्रदाति प्रोसेसरः भवतः विद्यमानस्य स्वचालित-उत्पादन-रेखायाः सह वास्तविक-समय-समायोजनस्य, निर्बाध-एकीकरणस्य च अनुमतिं ददाति ।

  • बन्द-पाश-नियन्त्रण-प्रणाली : एएसएम एसएमटी लेबल-फीडरः बन्द-पाश-नियन्त्रण-प्रणाल्याः उपयोगं करोति, यत् चरणहानिं निवारयति तथा च संचालनस्य समये आउटपुट्-टोर्क् गतिशीलरूपेण समायोजयति एतेन भिन्न-भिन्न-उत्पादन-स्थितौ अपि अधिकं स्थिरं विश्वसनीयं च लेबल-वितरणं प्राप्यते ।

  • द्वयमोडसमर्थनम् – ऑनलाइन तथा स्वचालितमोडाः: ASM SMT लेबलफीडरः PN: 030S-B द्वयोः मोडयोः सह लचीलं संचालनं प्रदाति: निरन्तरसञ्चालनार्थं ऑनलाइनमोड् तथा च पूर्णतया स्वचालितस्य, हस्तगतकार्यक्षमतायाः कृते स्वचालितमोडः। एषा अनुकूलता सुनिश्चितं करोति यत् फीडरस्य उपयोगः विविधेषु उत्पादनपरिदृश्येषु कर्तुं शक्यते ।

एएसएम एसएमटी लेबल फीडरस्य अनुप्रयोगाः

एएसएम एसएमटी लेबल फीडर पीएन: 030एस-बी तेषां उद्योगानां आवश्यकतानां पूर्तये डिजाइनं कृतम् अस्ति येषु उच्चगति, उच्च-सटीकता लेबल-फीडिंग् तथा संलग्नतायाः आवश्यकता भवति। केचन सामान्याः अनुप्रयोगाः सन्ति- १.

  • इलेक्ट्रॉनिक्स-सङ्घटनम् : इलेक्ट्रॉनिक्स-सङ्घटन-रेखासु इलेक्ट्रॉनिक-घटकानाम्, पीसीबी-इत्यस्य, अन्येषां च संवेदनशील-वस्तूनाम् लेबल्-फीडिंग्-करणाय आदर्शः, यत् सुनिश्चितं करोति यत् प्रत्येकं घटकं सटीकतया, गतिना च सम्यक् लेबलं कृतम् अस्ति

  • उत्पादपैकेजिंग: उच्चगतिपैकेजिंगरेखासु उत्पादानाम् कृते कुशललेबलफीडिंग् आवश्यकं येषां उद्योगानां कृते परिपूर्णम्। भवान् उपभोक्तृवस्तूनाम्, चिकित्साउत्पादानाम्, खाद्यपदार्थानां वा लेबलं करोति वा, ASM SMT लेबलफीडरः सुनिश्चितं करोति यत् प्रत्येकं उत्पादं समीचीनतया लेबलं भवति।

  • रसदः जहाजयानं च : रसद-उद्योगे कम्पनीनां कृते एएसएम एसएमटी लेबल-फीडरः पीएन: 030एस-बी शिपिङ्ग-निरीक्षण-लेबल-मुद्रणस्य प्रक्रियां सुव्यवस्थितं करोति, सटीकताम् सुनिश्चित्य परिचालन-विलम्बं न्यूनीकरोति च

  • उत्पादपरिचयः : भवेत् तत् बारकोड्, क्रमाङ्कः, अथवा ब्राण्ड् लेबलः, एएसएम एसएमटी लेबलफीडरः विविधप्रकारस्य उत्पादपरिचयस्य संचालनं कर्तुं शक्नोति, येन खुदरा, रसदः, इन्वेण्ट्री प्रबन्धन इत्यादिषु क्षेत्रेषु अत्यावश्यकं भवति

ASM SMT लेबल फीडरं किमर्थं चिनोतु

एएसएम एसएमटी लेबल फीडर पीएन: 030एस-बी परिशुद्धतायाः, बहुमुख्यतायाः, उच्चदक्षतायाः च संयोजनस्य कारणेन मार्केट् मध्ये विशिष्टः अस्ति । अस्य विविधसामग्रीणां आकारानां च संचालनस्य क्षमता, अस्य उन्नतभोजनप्रौद्योगिक्याः उच्चगतिनिर्गमस्य च सह मिलित्वा, एतत् कस्यापि उत्पादनपङ्क्तौ अत्यावश्यकं साधनं करोति यस्य कृते सटीकं कुशलं च लेबलस्थापनस्य आवश्यकता भवति

ASM SMT लेबल फीडरं चयनं कृत्वा, भवान् विश्वसनीयं, स्थायित्वं, अत्यन्तं कुशलं च समाधानं निवेशयति यत् भवतां उत्पादनस्य थ्रूपुटं सुधारयिष्यति तथा च परिचालनदोषान् न्यूनीकरिष्यति, येन भवान् द्रुतगतिना निर्माणवातावरणे प्रतिस्पर्धां कर्तुं साहाय्यं करिष्यति।

अस्माभिः सह सम्पर्कं कुर्वन्तु

ASM SMT Label Feeder PN: 030S-B भवतः लेबलिंगप्रक्रियायाः अनुकूलनं कथं कर्तुं शक्नोति इति विषये अधिकं ज्ञातुम् इच्छति वा? अधिकविवरणार्थं अद्यैव अस्माभिः सह सम्पर्कं कुर्वन्तु, अथवा आरम्भार्थं उद्धरणस्य अनुरोधं कुर्वन्तु!


Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List