यामाहा-स्थापनयन्त्रस्य कंपन-फीडरस्य उपयोगः मुख्यतया एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनप्रक्रियायां भवति । अस्य कार्यसिद्धान्तः अस्ति यत् घटकान् फीडरतः पृथक् कृत्वा स्पन्दनद्वारा स्थापनशिरः प्रति प्रेषयितुं शक्यते । विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं उपयुक्तम् अस्ति ।
स्पन्दनफीडरस्य लाभाः
कुशलं स्थिरं च : कंपनफीडरः फीडरतः घटकान् कुशलतया पृथक् कृत्वा प्लेसमेण्ट् हेड् प्रति प्रेषयितुं शक्नोति, येन उत्पादनदक्षता सुधरति।
अनुप्रयोगानाम् विस्तृतपरिधिः : लघु, मध्यमं, बृहत् च घटकं सहितं विविधविद्युत्घटकानाम् स्थापनार्थं उपयुक्तम् अस्ति, ये भिन्नानां उत्पादनानाम् आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति
सुलभं अनुरक्षणम् : उचितं डिजाइनं, अपेक्षाकृतं सरलं अनुरक्षणं तथा अनुरक्षणं, अवकाशसमयं न्यूनीकरोति तथा च उपकरणस्य समग्रउपलब्धतायां सुधारः।
स्पन्दनफीडरस्य परिदृश्यानां उपयोगं कुर्वन्तु
कंपनफीडरस्य व्यापकरूपेण उपयोगः विविधविद्युत्पदार्थानाम् उत्पादनार्थं भवति, यत्र अत्रैव सीमिताः न सन्ति:
उपभोक्तृ इलेक्ट्रॉनिक्स : मोबाईलफोन, टैब्लेट्, लैपटॉप इत्यादयः।
मोटर वाहन इलेक्ट्रॉनिक्स : वाहन-स्थापित इलेक्ट्रॉनिक उपकरण, संवेदक आदि।
औद्योगिक नियन्त्रण : औद्योगिक स्वचालन उपकरण, नियन्त्रण प्रणाली आदि।
संचार उपकरण : रूटर, स्विच आदि।
स्पन्दनफीडरस्य सामान्यसमस्याः समाधानं च
घटकः अटत् : एकः सामान्यः समस्या अस्ति यत् घटकः फीडरमध्ये अटत् । समाधानं भवति यत् फीडरस्य विदेशीयद्रव्यस्य अथवा अवरोधस्य जाँचः कृत्वा तस्य शोधनं कृत्वा पुनः आरभ्यताम् ।
अपर्याप्तकम्पनम् : यदि अपर्याप्तकम्पनेन घटकाः प्रभावीरूपेण पृथक् न भवन्ति तर्हि स्पन्दनमोटरः सम्यक् कार्यं करोति वा इति जाँचयन्तु तथा आवश्यकतानुसारं तस्य मरम्मतं कुर्वन्तु वा प्रतिस्थापयन्तु वा।
फीडरस्य विफलता : फीडरस्य विफलतायाः कारणेन घटकस्य आपूर्तिः दुर्बलता भवितुम् अर्हति । फीडर सेटिंग्स् पश्यन्तु तथा च घटकाः विनिर्देशान् पूरयन्ति वा इति। आवश्यकतानुसारं तान् प्रतिस्थापयन्तु अथवा समायोजयन्तु।