सोनी एस एम टी इलेक्ट्रिक फीडर इति विशेषतया इलेक्ट्रॉनिकघटकानाम् संचालनाय, स्थापनाय च उपयुज्यमानं यन्त्रम् अस्ति, यस्य उपयोगः प्रायः एसएमटी मशीनैः सह भवति । इदं एसएमटी-यन्त्रस्य महत्त्वपूर्णं सहायकं भवति, यत् स्वचालित-उत्पादन-रेखासु सामूहिक-उत्पादनार्थं उपयुज्यते, तथा च एसएमटी-उत्पादन-दक्षतां सुधारयितुम्, एसएमटी-उत्पादानाम् गुणवत्तां सुनिश्चितं कर्तुं च शक्नोति
कार्यसिद्धान्त
विद्युत् फीडरः वायुपम्पेन वा वैक्यूमपम्पेन वा नकारात्मकदाबं जनयति, चूषणनोजलस्य उपरि घटकान् शोषयति, ततः शोषणनोजलं चालयित्वा तान् परिवहनं कृत्वा स्थापयति फीडरस्य मुख्यशरीरं भिन्न-आकारस्य, आकारस्य, भारस्य च घटकानां समायोजनाय विविधविशिष्टतायाः चूषणनोजलस्य स्थाने स्थापयितुं शक्नोति ।
चयनं प्रयोगं च सुझावः
उपयुक्तस्य विद्युत्-फीडरस्य चयनार्थं घटकानां विनिर्देशाः, आकारः, भारः च इत्यादीनां कारकानाम् विचारः आवश्यकः भवति, तत्सहकालं च एसएमटी-यन्त्रस्य मॉडलेन सह संगततां सुनिश्चित्य उपयोगस्य स्थिरतां, प्रभावं च सुनिश्चितं भवति उपयोगकाले फीडरस्य सामान्यसञ्चालनं सुनिश्चित्य नियमितरूपेण निरीक्षणं, परिपालनं च करणीयम् ।
सारांशेन सोनी एसएमटी विद्युत् फीडर इलेक्ट्रॉनिकनिर्माणस्य स्वचालितनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति, तस्य कुशलं सटीकं च कार्यलक्षणं एसएमटीयन्त्राणां कृते अनिवार्यं सहायकं भवति
