सोनी एसएमटी फीडर सोनी एसएमटी यन्त्रस्य महत्त्वपूर्णः भागः अस्ति, यस्य उपयोगः एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनप्रक्रियायां स्वचालितफीडिंग् कृते भवति । फीडरस्य मुख्यं कार्यं एसएमटी-यन्त्रस्य कृते फीडर-उपरि एसएमडी (पृष्ठ-माउण्ट्-घटकानाम्) माउण्ट् करणीयम्, येन कुशलं सटीकं च घटक-स्थापनं प्राप्तुं शक्यते
प्रकाराः विनिर्देशाः च
सोनी एस एम टी फीडरस्य अनेकाः प्रकाराः सन्ति, मुख्यतया निम्नलिखितम् अस्ति ।
टेप फीडर : एषः सर्वाधिकं प्रयुक्तः फीडर प्रकारः अस्ति, यस्य विविधविनिर्देशाः सन्ति यथा ८मिमी, १२मिमी, १६मिमी, २४मिमी, ३२मिमी, ४४मिमी, ५२मिमी च पट्टिका अन्तरालस्य २मि.मी., ४मि.मी., ८मि.मी., १२मि.मी., १६ मि.मी. ट्यूब फीडर : PLCC तथा SOIC इत्यादीनां घटकानां कृते उपयुक्तः, अस्य घटकपिनस्य उत्तमसंरक्षणस्य लक्षणं भवति, परन्तु स्थिरता मानकीकरणं च दुर्बलं भवति, उत्पादनदक्षता च न्यूना भवति
बॉक्स फीडर : स्पन्दनफीडर इति अपि ज्ञायते, अयं अध्रुवीय आयताकारस्य बेलनाकारस्य च घटकानां कृते उपयुक्तः अस्ति, परन्तु ध्रुवीयघटकानाम्, लघु-प्रोफाइल-अर्धचालकघटकानाम् कृते न
ट्रे फीडरः : एतत् एकस्तरीयं बहुस्तरीयं च संरचनासु विभक्तं भवति, यत् IC एकीकृतसर्किटघटकानाम् कृते उपयुक्तं भवति, यत्र लघुपदचिह्नं, संकुचितसंरचना च भवति
अनुप्रयोगपरिदृश्यानि लाभाः च
सोनी चिप् माउण्टर् फीडर्स् एसएमटी उत्पादनपङ्क्तौ व्यापकरूपेण उपयुज्यन्ते, येन उत्पादनदक्षतायां माउण्टिङ्ग् सटीकतायां च महत्त्वपूर्णं सुधारः कर्तुं शक्यते । बेल्ट-फीडरस्य उच्च-सटीक-विद्युत्-निर्माणस्य कारणेन अधिक-संचरण-सटीकता, द्रुततर-फीडिंग-वेगः, अधिकं स्थिर-प्रदर्शनं च भवति, यत् उत्पादन-दक्षतायां बहुधा सुधारं करोति ट्यूबफीडरस्य घटकपिनस्य कृते उत्तमं रक्षणं भवति, परन्तु स्थिरता मानकीकरणं च दुर्बलं भवति, उत्पादनदक्षता च न्यूना भवति । बक्सफीडरः ट्रे फीडरः च विशिष्टघटकप्रकारस्य उत्पादनस्य आवश्यकतायाः च कृते उपयुक्ताः सन्ति ।
सारांशेन सोनी चिप् माउण्टर् फीडर्स् एसएमटी उत्पादनस्य प्रमुखा भूमिकां निर्वहन्ति । विभिन्नप्रकारस्य फीडरस्य चयनेन कुशलं स्थिरं च पैच-सञ्चालनं सुनिश्चित्य भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तिः कर्तुं शक्यते ।