एसएमटी बल्क फीडर, यः वाइब्रेशन फीडर इति अपि ज्ञायते, एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनार्थं प्रयुक्तः फीडरः अस्ति । अस्य मुख्यं कार्यं भवति यत् घटकान् स्वतन्त्रतया ढालितप्लास्टिकपेटिकासु अथवा पुटयोः भारयितुम्, तथा च स्थापनकार्यं सम्पन्नं कर्तुं स्पन्दनशीलस्य फीडरस्य अथवा फीडिंग् ट्यूबस्य माध्यमेन घटकान् क्रमेण प्लेसमेण्ट् मशीने प्रविष्टुं भवति
बल्क फीडर के कार्यसिद्धान्त
बल्क फीडरस्य कार्यसिद्धान्तः प्लास्टिकपेटिकायां वा पुटके वा घटकान् स्पन्दनयन्त्रेण स्पन्दनं भवति, येन घटकान् क्रमेण प्लेसमेण्ट् मशीनस्य शोषणस्थाने पूरयितुं शक्यते एषा पद्धतिः अध्रुवीय आयताकार-बेलनाकारघटकानाम्, यथा MELF तथा SOIC इत्यादीनां कृते उपयुक्ता अस्ति ।
बल्क फीडरस्य विशेषताः
अनुप्रयोगस्य व्याप्तिः : बल्क फीडर अध्रुवीय आयताकारस्य बेलनाकारस्य च घटकानां कृते उपयुक्तः भवति, परन्तु ध्रुवीयघटकानाम् कृते न।
व्ययः : स्पन्दनफीडरः प्रायः अधिकं महत्त्वपूर्णः भवति ।
स्थिरता : बल्क फीडर इत्यस्य घटकानां कृते उत्तमं पिन-संरक्षणं उच्चस्थिरता च भवति