SMT Parts
smt jumper wire feeder Model DK-LAD2303 Plug-in machine parts

smt jumper wire feeder Model DK-LAD2303 प्लग-इन मशीन भागों

जम्पर फीडर इति घटक-आपूर्ति-यन्त्रं भवति यत् एकैकं नियतदीर्घतायां रील-ताम्रतारं बहिः पूरयति, आकारेषु छित्त्वा, इन्सर्शन-यन्त्रे आपूर्तिं करोति

राज्य:नव In stock:have supply
विवरणानि

एसएमटी जम्पर फीडर एसएमटी प्लेसमेण्ट् मशीनेषु उपयुज्यमानः फीडरः अस्ति, यस्य उपयोगः मुख्यतया प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् हेड् कृते एसएमडी जम्पर् (Surface Mount Device) आपूर्तिं कर्तुं भवति इलेक्ट्रॉनिकनिर्माणप्रक्रियायां एसएमटी जम्परफीडराः महत्त्वपूर्णां भूमिकां निर्वहन्ति, येन सुनिश्चितं भवति यत् जम्परान् प्लेसमेण्ट् मशीनस्य पिकअपस्थाने सटीकरूपेण वितरितुं शक्यते तथा च प्लेसमेण्ट्-सञ्चालनं सम्पन्नं कर्तुं शक्यते

SMT jumper feeder इत्यस्य परिभाषा तथा कार्य

एस एम टी जम्पर फीडर एस एम टी प्लेसमेण्ट् मशीन् इत्यस्मिन् एकः प्रमुखः घटकः अस्ति । अस्य मुख्यं कार्यं प्लेसमेण्ट्-शिरस्य कृते एसएमडी-जम्पर्-आपूर्तिः भवति, येन सुनिश्चितं भवति यत् जम्पर्-इत्येतत् प्लेसमेण्ट्-यन्त्रेण पीसीबी-(Printed Circuit Board) इत्यत्र निर्दिष्टस्थाने सटीकरूपेण स्थापयितुं शक्यते फीडरः क्रमेण प्लेसमेण्ट्-यन्त्रस्य पिकअप-स्थाने जम्पर्-इत्येतत् प्रेषयित्वा प्लेसमेण्ट्-कार्यं कुशलतया सटीकतया च सम्पन्नं कर्तुं समर्थयति

एसएमटी जम्पर फीडरस्य प्रकाराः विशेषताः च

एसएमटी जम्पर फीडरं तेषां संरचनात्मककार्यात्मकलक्षणानाम् अनुसारं भिन्नप्रकारेषु विभक्तुं शक्यते:

टेप-माउण्टेड् फीडर : टेप-माउण्टेड् जम्पर् कृते उपयुक्तः, सामान्याकाराः ८मि.मी., १६मि.मी., २४मि.मी., ३२मि.मी., इत्यादयः सन्ति ।

ट्यूब-माउण्टेड् फीडर : सामान्यतया स्पन्दन-फीडरस्य उपयोगः भवति, यः ट्यूब-माउण्टेड्-जम्पर्-इत्यस्य कृते उपयुक्तः भवति, यत् सुनिश्चितं करोति यत् ट्यूब-अन्तर्गताः भागाः चिप-हेडस्य पिक-अप-स्थाने निरन्तरं प्रविशन्ति

ट्रे फीडरः : ट्रे सामग्रीनां कृते उपयुक्तः, उपयोगं कुर्वन्, यांत्रिक-विद्युत्-गुणानां क्षतिं निवारयितुं उजागर-भागानाम् अवधानं कुर्वन्तु।

एसएमटी जम्पर फीडरस्य उपयोगः, परिपालनं च

SMT jumper feeders इत्यस्य उपयोगं कुर्वन् तेषां स्थिरतां विश्वसनीयतां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति । समुचितं संचालनं अनुरक्षणं च तेषां सेवाजीवनं विस्तारयितुं शक्नोति तथा च पैचिंग् इत्यस्य गुणवत्तां सुनिश्चितं कर्तुं शक्नोति:

फीडरस्य सामान्यसञ्चालनं सुनिश्चित्य तस्य संचरणयन्त्रस्य चालनप्रणालीं च नियमितरूपेण पश्यन्तु ।

फीडरस्य अन्तः अवशेषं स्वच्छं कुर्वन्तु येन अवरोधः, विफलता च न भवति ।

फीडरस्य स्थितिं कोणं च समायोजयन्तु यत् जम्परः प्लेसमेण्ट् हेड् प्रति समीचीनतया वितरितुं शक्यते इति सुनिश्चितं कुर्वन्तु ।

नियमितरूपेण फीडरस्य मापनं कुर्वन्तु येन तस्य प्रसवस्य सटीकता सुनिश्चिता भवति।

उपर्युक्तपरिचयस्य माध्यमेन वयं SMT jumper feeder इत्यस्य परिभाषां, कार्यं, प्रकारं, उपयोगं, अनुरक्षणविधिं च अधिकतया अवगन्तुं शक्नुमः, येन व्यावहारिकप्रयोगेषु एतस्य प्रमुखघटकस्य उत्तमः उपयोगः भवति

Jumper-wire-feeder-(DK-LAD2303)-1

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List