एसएमटी क्षैतिजफीडरस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
घटकभारः : प्रथमं इलेक्ट्रॉनिकघटकाः फीडर (फीडर) इत्यस्मिन् निश्चितव्यवस्थायां भारिताः भवन्ति । अस्मिन् प्रायः पट्टिकायां घटकानां स्थापनं भवति, यत् ततः फीडरस्य शाफ्ट् इत्यत्र स्थापितं भवति ।
उपकरणसंयोजनम् : संकेतसंचरणस्य यांत्रिकगतिस्य च समन्वयं सुनिश्चित्य फीडरं प्लेसमेण्ट् मशीनेन सह सम्बद्धं भवति ।
घटकपरिचयः, स्थितिनिर्धारणं च : फीडरः आन्तरिकसंवेदकानां वा कैमराणां माध्यमेन घटकस्य प्रकारं, आकारं, पिनदिशां अन्यसूचनाः च पहिचानं करोति । तदनन्तरं सटीकस्थापनार्थं एषा सूचना महत्त्वपूर्णा अस्ति ।
घटक-उत्कर्षः : प्लेसमेण्ट्-शिरः नियन्त्रण-प्रणाल्याः निर्देशानुसारं फीडरस्य निर्दिष्टस्थाने गत्वा घटकं गृह्णाति पिकिंग् प्रक्रियायां घटकस्य पिनदिशा, स्थितिः च समीचीना भवति इति सुनिश्चितं कर्तुं आवश्यकम् ।
घटकस्थापनम् : घटकं उद्धृत्य स्थापनशिरः PCB इत्यस्य निर्दिष्टस्थानं प्रति गच्छति, घटकं PCB इत्यस्य पैड् इत्यत्र स्थापयति, तथा च घटकस्य पिनः प्याड् इत्यनेन सह संरेखितः इति सुनिश्चितं करोति
रीसेट् तथा चक्रम् : घटकस्थापनं सम्पन्नं कृत्वा फीडर स्वयमेव प्रारम्भिकस्थितौ रीसेट् करिष्यति तथा च अग्रिमघटक-उत्कर्षस्य सज्जतां करिष्यति । यावत् सर्वाणि घटकस्थापनकार्यं न सम्पन्नं भवति तावत् नियन्त्रणप्रणाल्याः आज्ञानुसारं सम्पूर्णा प्रक्रिया चक्रीकृता भवति ।
चालनविधिः वर्गीकरणं च
फीडरं भिन्न-भिन्न-चालन-विधानुसारं विद्युत्-ड्राइव्, न्यूमेटिक-ड्राइव्, मेकेनिकल्-ड्राइव् च इति विभक्तुं शक्यते । तेषु विद्युत् चालनस्य अल्पः स्पन्दनः, न्यूनः कोलाहलः, उच्चनियन्त्रणसटीकता च भवति, अतः उच्चस्तरीयस्थापनयन्त्रेषु इदं अधिकं प्रचलति ।
तान्त्रिकमापदण्डाः निम्नलिखितरूपेण सन्ति
मॉडल DK-AAD2208
आयाम (लंबाई * चौड़ाई * ऊंचाई, इकाई: मिमी) 570 * 127 * 150 मिमी
वजन 14KG
कार्य वोल्टेज DC 24V
अधिकतम धारा 3A
फीडिंग गति 2.5-3 s/Pcs
ड्राइव मोड शुद्ध विद्युत
संचालनफलकम् ०.९६-इञ्च् TFT रङ्गपर्दे, ८०*१६० पिक्सेलम्
सामग्री उत्थान त्रुटि ±0.4mm
प्रयोज्य टेप चौड़ाई 63-90MM