एसएमटी क्षैतिजफीडरस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षं समावेशयति ।
कुशलं फीडिंग् : क्षैतिज फीडर नियमितक्रमेण इलेक्ट्रॉनिकघटकं प्लेसमेण्ट् मशीनं प्रति पूरयितुं शक्नोति, येन सुनिश्चितं भवति यत् प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् हेड घटकान् सटीकरूपेण अवशोषयितुं शक्नोति, तस्मात् उत्पादनदक्षतायां सुधारः भवति
विभिन्नघटकप्रकारेषु अनुकूलः : क्षैतिजफीडरः विभिन्नप्रकारस्य घटकानां कृते उपयुक्तः भवति, यत्र पट्टिकाफीडरः, ट्यूबफीडरः, बल्कफीडरः, डिस्कफीडरः च सन्ति एते भिन्नाः प्रकाराः फीडराः विविध-उत्पादन-आवश्यकतानां पूर्तये भिन्न-घटक-प्रकारस्य, पैकेजिंग-रूपस्य च कृते उपयुक्ताः सन्ति ।
उत्पादनस्य सटीकतायां सुधारः : क्षैतिज-फीडरः अनुकूलित-संचरण-प्रणाल्याः सर्वो-नियन्त्रण-प्रणाल्याः च माध्यमेन फीडिंगस्य स्थिरतां सटीकताम् च सुनिश्चितं करोति, यांत्रिक-परिधानं न्यूनीकरोति, उपकरण-जीवनं, स्थापन-सटीकता च सुधारयति
द्रुतसामग्रीपरिवर्तनम् : नूतनस्य क्षैतिजफीडरस्य द्रुतसामग्रीपरिवर्तनकार्यं भवति, यत् अवकाशसमयं न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारं करोति । सरलसञ्चालनद्वारा विविधउत्पादनआवश्यकतानां पूर्तये विभिन्नसामग्रीणां द्रुतस्विचिंग् प्राप्तुं शक्यते ।
बुद्धिमाननिरीक्षणम् : क्षैतिजफीडरः बुद्धिमान्निरीक्षणप्रणाल्या सुसज्जितः भवति यत् वास्तविकसमये उपकरणस्य संचालनस्थितेः निरीक्षणं करोति, सम्भाव्यदोषाणां समये चेतावनीम् अयच्छति, तथा च प्रभावीरूपेण अनुरक्षणव्ययस्य न्यूनीकरणं करोति तस्मिन् एव काले बुद्धिमान् निरीक्षणप्रणाली उत्पादनस्य अनुकूलनस्य दृढसमर्थनं दातुं उपकरणसञ्चालनदत्तांशं अपि संग्रहीतुं शक्नोति ।
ऊर्जा-बचना पर्यावरण-संरक्षणं च : क्षैतिज-फीडरः उन्नत-ऊर्जा-बचने-प्रौद्योगिकीम् अङ्गीकुर्वति, येन ऊर्जा-उपभोगः बहुधा न्यूनीकरोति । तदतिरिक्तं उपकरणस्य संकुचितविन्यासेन तलस्थानं न्यूनीकरोति, यत् स्थानसम्पदां रक्षणाय अनुकूलं भवति ।
एकीकृत्य सुलभम् : क्षैतिज-फीडरस्य उत्तमं मुक्तता भवति तथा च विविध-उत्पादन-रेखाभिः उपकरणैः च सह एकीकरणं सुलभं भवति, यत् उत्पादन-रेखायाः समग्र-स्वचालन-स्तरं सुधारयति तथा च हस्त-हस्तक्षेपं न्यूनीकरोति