द्वय-पट्टिका-नली-फीडरस्य तकनीकी-मापदण्डेषु कार्येषु च मुख्यतया निम्नलिखित-पक्षाः सन्ति ।
तकनीकी मापदण्ड
मोटर चालनम् : ट्यूब-फीडरः मोटरेन चालितः भवति, तथा च मोटरं चालकेन नियन्त्रितं भवति यत् सामग्रीयाः धक्का-पोषण-कार्यं साक्षात्कर्तुं वसन्तं चालयति
प्रकाशविद्युत्संवेदकः : प्रकाशविद्युत्संवेदकस्य उपयोगः सामग्रीयाः स्थितिं निर्धारयितुं नियन्त्रणीयस्वचालितभोजनकार्यं साक्षात्कर्तुं च भवति ।
भोजनवेगः : आहारवेगः द्रुतगतिः भवति, आहारस्य स्थिरता च उत्तमः भवति ।
नियोग
स्वचालितं फीडिंग् : मोटरड्राइव् तथा स्प्रिंगपुश इत्येतयोः माध्यमेन, प्रकाशविद्युत्संवेदकैः सह मिलित्वा, फीडिंग् इत्यस्य स्थिरतां गतिं च सुनिश्चित्य स्वचालितं फीडिंग् कार्यं साकारं भवति
सामग्रीपरिचयः : प्रकाशविद्युत्संवेदकः सामग्रीयाः स्थितिं निर्धारयितुं शक्नोति यत् सामग्रीं सम्यक् स्थाने बहिः गृहीतं भवति इति सुनिश्चितं कर्तुं शक्नोति।
लघु-अन्तरिक्ष-व्यवसायः : पारम्परिक-कम्पन-प्लेट-फीडर-सहितं तुलने ट्यूब-फीडर-इत्येतत् न्यूनं स्थानं गृह्णाति, सामग्री-विकृतिः लघुः भवति, विपरीत-संभावना च शून्या भवति
द्रुतरेखापरिवर्तनं : प्लग-इन्-यन्त्रे फीडरं आकृष्य अनप्लग् कृत्वा द्रुतरेखापरिवर्तनं साक्षात्कर्तुं शक्यते ।
सुलभं संचालनम् : सरलं नियन्त्रणं, आरम्भकानां कृते द्रुतप्रारम्भः, सुलभं संचालनं, श्रमव्ययस्य न्यूनीकरणं, उत्पादनदक्षतायां सुधारः च।
न्यूनरक्षणव्ययः : न्यूनविफलतायाः दरः, सरलं अनुरक्षणं, पश्चात् अनुरक्षणव्ययः च न्यूनः ।
आवेदन परिदृश्य
ट्यूब-माउण्टेड् फीडर मुख्यतया नियमितपृष्ठयुक्तानां सामग्रीनां कृते उपयुक्तः भवति तथा च सामग्रीपादस्य स्थिरतायाः उच्चा आवश्यकता भवति । ट्यूब-माउण्टेड् फीडरः पूर्णतया स्वचालितं नियन्त्रणीयं च भारं साक्षात्करोति, तथा च सम्मिलनयन्त्रेण सह उपयोगे PCB बोर्ड् इत्यत्र मैनुअल् इन्सर्शनं पूर्णतया प्रतिस्थापयितुं शक्नोति