एसएमटी ट्यूब फीडर, ट्यूबलर फीडर इति अपि ज्ञायते, एसएमटी पैच प्रोसेसिंग् इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति । अस्य मुख्यं कार्यं ट्यूब-माउण्टेड् इलेक्ट्रॉनिक-घटकानाम् क्रमेण पैच-यन्त्रस्य चूषण-स्थाने प्रेषणं भवति, येन सुनिश्चितं भवति यत् पैच-यन्त्रं पैच-सञ्चालनं सटीकतया कुशलतया च सम्पन्नं कर्तुं शक्नोति
कार्यसिद्धान्त
ट्यूबलर फीडरः शक्तिं प्रज्वलितं कृत्वा यांत्रिकस्पन्दनं जनयति, नलिके इलेक्ट्रॉनिकघटकानाम् शनैः शनैः चूषणस्थानं प्रति गन्तुं चालयति अस्मिन् पद्धत्या एकैकं नलिकां हस्तप्रदानं आवश्यकं भवति, अतः उपयोगकाले हस्तसञ्चालनं विशालं भवति, दोषप्रवणं च भवति । कार्यसिद्धान्तस्य, संचालनपद्धतेः च कारणात् सामान्यतया लघु-बैच-उत्पादन-प्रक्रियायै च ट्यूबलर-फीडर-इत्यस्य उपयोगः भवति ।
प्रयोज्य परिदृश्य
ट्यूबलर फीडरः पीएलसीसी, एसओआईसी इत्यादीनां घटकानां फीडिंग् कृते उपयुक्तः अस्ति । अस्य स्पन्दनभोजनपद्धतेः कारणात् घटकानां पिनसंरक्षणं श्रेष्ठं भवति, परन्तु स्थिरता मानकीकरणं च दुर्बलं भवति, उत्पादनदक्षता च तुल्यकालिकरूपेण न्यूना भवति अतः ट्यूबलर फीडरः प्रायः लघु-समूहस्य उत्पादनार्थं प्रसंस्करणार्थं च उपयुज्यते, बृहत्-परिमाणस्य उत्पादनार्थं च उपयुक्तः नास्ति ।
लाभाः हानिः च
लाभाः : १.
घटकपिनस्य उत्तमं रक्षणम्।
लघु-बैच-उत्पादनार्थं उपयुक्तम् ।
दोषाः : १.
हस्तसञ्चालनं विशालं भवति, दोषप्रवणं च भवति ।
दुर्बलस्थिरता मानकीकरणं च।
न्यून उत्पादनदक्षता।
सारांशेन एसएमटी-पैच-प्रक्रियाकरणे मुख्यतया लघु-बैच-उत्पादनार्थं एसएमटी-ट्यूब-फीडर-इत्यस्य उपयोगः भवति । ते घटकान् स्पन्दनेन गन्तुं चालयन्ति येन पैचयन्त्रस्य सटीकशोषणं सुनिश्चितं भवति, परन्तु तेषां कार्यं जटिलं अकुशलं च भवति ।