एएसएम एसएमटी लेबल फीडर विशेषतया इलेक्ट्रॉनिकघटकानाम् निबन्धनस्थापनार्थं च उपयुज्यमानं यन्त्रम् अस्ति, यस्य उपयोगः प्रायः एसएमटीयन्त्रेण सह भवति । एतत् एसएमटी-यन्त्रस्य महत्त्वपूर्णेषु सहायकसामग्रीषु अन्यतमम् अस्ति, यस्य उपयोगः मुख्यतया स्वचालित-उत्पादन-रेखासु सामूहिक-उत्पादनार्थं भवति, यस्य उद्देश्यं एसएमटी-उत्पादनस्य कार्यक्षमतां सुधारयितुम्, एसएमटी-उत्पादानाम् गुणवत्तां सुनिश्चितं कर्तुं च भवति
परिभाषा तथा कार्य
लेबलफीडरः मूलतः एकः नोजलः भवति, यः कार्यक्रमनियन्त्रणानुसारं घटकपुस्तकालयात् घटकान् उद्धृत्य, तान् समुचितस्थाने समीचीनतया परिवहनं करोति, ततः नोजलद्वारा घटकान् PCB बोर्ड् मध्ये स्थापयति विभिन्नघटकानाम् भिन्न-आकारस्य, आकारस्य, भारस्य च कारणात् सटीक-नियन्त्रणं प्राप्तुं लेबल-फीडरस्य उपयोगः विविध-विशिष्टतायाः नोजलैः सह संयोजनेन करणीयः भवति
प्रयोगः परिपालनं च
संसाधितसामग्रीणां जाँचं कुर्वन्तु : सुनिश्चितं कुर्वन्तु यत् सामग्रीः आवश्यकतां पूरयति तथा च क्षतिग्रस्तं विकृतं वा न भवति।
उपयुक्तं टेप-फीडरं चिनुत: टेपस्य विस्तारानुसारं उपयुक्तं टेप-फीडर-प्रकारं चिनुत, यथा 8mm2P, 8mm4P, इत्यादयः .. फीडरं स्थापयन्तु: फीडरं उद्घाटयन्तु, फीडर-बन्दूकेन वेणीं पारयन्तु, कवर-टेपं स्थापयन्तु आवश्यकतानुसारं फीडरं स्थापयन्तु, ततः फीडरं फीडर-ट्रॉली-उपरि स्थापयन्तु ।
संचालनसावधानताः : सामग्रीं लोड् कर्तुं ट्रे परिवर्तयन्ते सति प्रथमं कोडं दिशां च पुष्टयन्तु, ततः लोडिंग् टेबलस्य दिशानुसारं सामग्रीं लोड् कुर्वन्तु। सावधानीपूर्वकं संचालितं कुर्वन्तु तथा च संचालनकाले एण्टी-स्टैटिक-दस्तानानि धारयन्तु।
सामान्यसमस्याः समाधानाः च
अनुचितं फीडरचयनम् : संगततां स्थिरतां च सुनिश्चित्य घटकानां विनिर्देशानां, आकारस्य, भारस्य च अनुसारं उपयुक्तं फीडरं चयनं कुर्वन्तु।
चूषणनोजलः क्षतिग्रस्तः अथवा अवरुद्धः अस्ति : नियमितरूपेण पश्यन्तु यत् चूषणनोजलः क्षतिग्रस्तः अस्ति वा अवरुद्धः अस्ति वा, तथा च चूषणनोजलं समये प्रतिस्थापयन्तु अथवा स्वच्छं कुर्वन्तु।
संचरणान्तरसमायोजनम् : सामान्यसंचरणं सुनिश्चित्य बेल्टफीडरस्य प्रकारस्य अन्तरालस्य च अनुसारं संचरणान्तरं समायोजयन्तु।
उपर्युक्तपरिचय-अनुरक्षण-विधिभिः एएसएम-स्थापन-यन्त्र-लेबल-फीडरस्य सामान्य-सञ्चालनं, कुशल-उपयोगः च सुनिश्चितः कर्तुं शक्यते