एएसएम ४एमएम फीडरः एएसएम प्लेसमेण्ट् मशीनस्य फीडरः अस्ति, यस्य उपयोगः मुख्यतया सतहमाउण्ट् प्रौद्योगिक्याः (SMT) उत्पादनस्य भवति । ४ मि.मी.विस्तृतघटकानाम् कृते उपयुक्तम् अस्ति । सामान्यपट्टिकाविस्ताराः ४ इत्यस्य गुणनखण्डाः सन्ति, यथा ८मिमी, १२मिमी, १६मिमी इत्यादयः एएसएम फीडरश्रृङ्खलायां सर्वाधिकं सामान्यं रील् टेपं सामान्यतया टेपस्य विस्तारानुसारं फीडरस्य चयनं करोति
1. अपि कितन्तं सम्पादन्तुं सामुदानां प्रगतेन?
यतः अस्माकं कम्पनीयाः इन्वेण्ट्री अस्ति, अतः वितरणवेगः अतीव द्रुतः भविष्यति। यस्मिन् दिने वयं भवतः भुक्तिं प्राप्नुमः तस्मिन् दिने एतत् निर्यातितं भविष्यति, सामान्यतया च एकसप्ताहस्य अन्तः भवतः हस्ते आगमिष्यति, यस्मिन् रसदसमयः सीमाशुल्कपङ्क्तिसमयः च अन्तर्भवति
2. किं संविधायां उपयोगसंविधायां किं साधना?
इदं पुरातनयन्त्राणां कृते उपयुक्तम् अस्ति, यथा X2, X3, X4, X4i, अपि च नूतनयन्त्राणां कृते TX, SX, XS श्रृङ्खला इत्यादीनां कृते अपि उपयुक्तम् अस्ति ।
3. यदि एतत् सहायकं क्षतिग्रस्तं भवति तर्हि भवतः किं समाधानम् अस्ति ?
यतो हि अस्माकं कम्पनीयाः तकनीकीविभागे एकः व्यावसायिकः फीडरमरम्मतदलः अस्ति, यस्य मेलनं एएसएम प्लेसमेण्ट् मशीन उपकरणैः व्यावसायिकफीडरकैलिब्रेटर XFVS च अस्ति, यदि भवतः फीडरस्य किमपि दोषः अस्ति तर्हि कृपया मया सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु। सरलसमस्यानां कृते वयं भवन्तं वदामः यत् दूरस्थरूपेण तस्य निवारणं कथं करणीयम् इति दूरभाषेण। यदि जटिला समस्या अस्ति तर्हि भवन्तः अस्मान् मरम्मतार्थं प्रेषयितुं शक्नुवन्ति। मरम्मतं ठीकं भवति ततः परं अस्माकं कम्पनी भवन्तं फीडर CPK परीक्षणप्रतिवेदनं परीक्षणविडियो च प्रदास्यति।
4. किं प्रकारं उपकरणकं संविधानां क्रियेतुम्?
सर्वप्रथमं, आपूर्तिकर्ता अस्मिन् क्षेत्रे पर्याप्तं सूचीं भवितुमर्हति यत् डिलिव् इत्यस्य समयसापेक्षता सुनिश्चिता भवति