SIPLACE SMT 8mm फीडरः 8mm टेपपैकेजिंग् कृते उपयुक्तः फीडरः अस्ति, यस्य उपयोगः प्रायः उच्चस्तरीयप्लेसमेण्ट् मशीनेषु भवति ।
अनुप्रयोगस्य व्याप्तिः लक्षणं च
SIPLACE 8mm फीडरस्य उपयोगः मुख्यतया टेपपैकेजिंग् इत्यस्मिन् विविधघटकानाम् कृते भवति । विशेषतः लघु-आकारस्य घटकानां कृते उपयुक्तम् अस्ति । प्रत्येकं ट्रे ५,००० वा अधिकं वा स्थापयितुं शक्नोति । हस्तसञ्चालनस्य परिमाणं अल्पं भवति, त्रुटिसंभावना च अल्पा भवति ।
कथं उपयोगः करणीयः, कथं परिपालनीयः च
siplace 8MM फीडरस्य उपयोगं कुर्वन् भवन्तः संचालनार्थं एण्टी-स्टैटिक दस्तानानि धारयितुं अर्हन्ति तथा च फीडरं सावधानीपूर्वकं संचालितुं शक्नुवन्ति येन PCB इत्यस्य सुरक्षा तथा प्लेसमेण्ट् मशीनस्य सामान्यसञ्चालनं सुनिश्चितं भवति।
1. अपि कितन्तं सम्पादन्तुं सामुदानां प्रगतेन?
यतः अस्माकं कम्पनीयाः इन्वेण्ट्री अस्ति, अतः वितरणवेगः अतीव द्रुतः भविष्यति। यस्मिन् दिने वयं भवतः भुक्तिं प्राप्नुमः तस्मिन् दिने एतत् निर्यातितं भविष्यति, सामान्यतया च एकसप्ताहस्य अन्तः भवतः हस्ते आगमिष्यति, यस्मिन् रसदसमयः सीमाशुल्कपङ्क्तिसमयः च अन्तर्भवति
2. किं संविधायां उपयोगसंविधायां किं साधना?
इदं पुरातनयन्त्राणां कृते उपयुक्तम् अस्ति, यथा X2, X3, X4, X4i, अपि च नूतनयन्त्राणां कृते TX, SX, XS श्रृङ्खला इत्यादीनां कृते अपि उपयुक्तम् अस्ति ।
3. यदि एतत् सहायकं क्षतिग्रस्तं भवति तर्हि भवतः किं समाधानम् अस्ति ?
यतो हि अस्माकं कम्पनीयाः तकनीकीविभागे एकः व्यावसायिकः फीडरमरम्मतदलः अस्ति, यस्य मेलनं एएसएम प्लेसमेण्ट् मशीन उपकरणैः व्यावसायिकफीडरकैलिब्रेटर XFVS च अस्ति, यदि भवतः फीडरस्य किमपि दोषः अस्ति तर्हि कृपया मया सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु। सरलसमस्यानां कृते वयं भवन्तं वदामः यत् दूरस्थरूपेण तस्य निवारणं कथं करणीयम् इति दूरभाषेण। यदि जटिला समस्या अस्ति तर्हि भवन्तः अस्मान् मरम्मतार्थं प्रेषयितुं शक्नुवन्ति। मरम्मतं ठीकं भवति ततः परं अस्माकं कम्पनी भवन्तं फीडर CPK परीक्षणप्रतिवेदनं परीक्षणविडियो च प्रदास्यति।
4. किं प्रकारं उपकरणकं संविधानां क्रियेतुम्?
सर्वप्रथमं, आपूर्तिकर्तायाः अस्मिन् क्षेत्रे पर्याप्तं सूची भवितुमर्हति येन वितरणस्य समयसापेक्षता मूल्यस्य स्थिरता च सुनिश्चिता भवति। द्वितीयं, यदा कदापि भवतः तान्त्रिकसमस्याः सम्मुखीभवन्ति तदा भवतः आवश्यकतानां पूर्तये तस्य स्वकीयः विक्रयोत्तरदलः भवितुमर्हति। अवश्यं प्लेसमेण्ट् मशीनस्य उपसाधनं बहुमूल्यं वस्तु अस्ति । एकदा ते भग्नाः भवन्ति तदा क्रयमूल्यं अपि महत् भवति । अस्मिन् समये आपूर्तिकर्तायाः स्वकीयं सशक्तं तकनीकीदलं भवितुम् आवश्यकम् अस्ति । तस्य भवतः मरम्मतं कर्तुं, व्ययस्य न्यूनीकरणे च साहाय्यं कर्तुं क्षमता भवितुमर्हति। संक्षेपेण, भवन्तं उत्पादसेवाः तकनीकीसेवाः च प्रदातुं व्यावसायिकं आपूर्तिकर्तां चिनुत येन भवतः चिन्ता नास्ति।