SMT Parts
UNIVERSAL SMT Feeders  12mm 50934803

यूनिवर्सल एसएमटी फीडर 12 मिमी 50934803

UNIVERSAL चिप माउण्टरस्य उपयोगः मुख्यतया चिप् माउण्टर् इत्यस्मै इलेक्ट्रॉनिकघटकानाम् आपूर्तिं कर्तुं नियमितरूपेण भवति

राज्य:प्रयुक्त In stock:have supply
विवरणानि

USED UNIVERSAL SMT FEEDERS  12MM 50934803

UNIVERSAL चिप माउण्टर मुख्यतया चिप् माउण्टिङ्ग् कार्याणां कृते नियमितक्रमेण चिप् माउण्टर् इत्यस्मै इलेक्ट्रॉनिकघटकानाम् आपूर्तिं कर्तुं उपयुज्यते ।

UNIVERSAL चिप् माउण्टर फीडर्स् इत्यस्य भिन्नानां आवश्यकतानां पूर्तये विविधाः मॉडल्, विनिर्देशाः च सन्ति ।

ड्राइव् मोड् इत्यस्य दृष्ट्या UNIVERSAL चिप् माउण्टर् फीडर इत्येतत् इलेक्ट्रिक् ड्राइव्, न्यूमेटिक ड्राइव्, मेकेनिकल् ड्राइव् इत्यनेन चालयितुं शक्यते । विद्युत् चालनस्य न्यूनकम्पनं, न्यूनशब्दः, उच्चनियन्त्रणसटीकता च भवति, यत् उच्चस्तरीयचिपमाउण्टर्-कृते उपयुक्तम् अस्ति; यदा मध्यम-निम्न-अन्त-चिप्-माउण्टर्-इत्येतत् अधिकतया वायु-दाब-ड्राइव्-, यांत्रिक-ड्राइव्-इत्येतयोः उपयोगः भवति । मूल्यस्य दृष्ट्या वैश्विकचिप् माउण्टर फीडरस्य मूल्यं मॉडलस्य विनिर्देशस्य च अनुसारं भिद्यते । विशिष्टं मूल्यं विशिष्टप्रतिरूपस्य, विपण्यमागधायाः च उपरि निर्भरं भवति ।


1. अपि कितन्तं सम्पादन्तुं सामुदानां प्रगतेन?

यतः अस्माकं कम्पनीयाः इन्वेण्ट्री अस्ति, अतः वितरणवेगः अतीव द्रुतः भविष्यति। भवतः भुक्तिप्राप्तिदिने निर्यातं भविष्यति। सामान्यतया भवतः हस्ते प्राप्तुं एकसप्ताहं यावत् समयः स्यात्, यस्मिन् रसदसमयः सीमाशुल्कपङ्क्तिसमयः च अन्तर्भवति ।


2. किं संविधायां उपयोगसंविधायां किं साधना?

UNIVERSAL चिप माउण्टर GSM, GC तथा GX श्रृङ्खलायां प्रयोज्यम्। एते आदर्शाः उच्चगतियन्त्राणां मध्यमगतियन्त्राणां यावत् भिन्नानां आवश्यकतानां कवरं कुर्वन्ति, तथा च विविधनिर्माणवातावरणानां कृते उपयुक्ताः सन्ति ।


3.यदि एतत् सहायकं क्षतिग्रस्तं भवति तर्हि भवतः समीपे के समाधानाः सन्ति?

यतो हि अस्माकं कम्पनीयाः तकनीकीविभागे एकः व्यावसायिकः फीडर-रक्षणदलः अस्ति, यस्य मेलनं UNIVERSAL प्लेसमेण्ट् मशीन-उपकरणैः व्यावसायिक-फीडर-मापन-यन्त्रेण च कृतम् अस्ति, यदि भवतः फीडर-मध्ये किमपि दोषः अस्ति, तर्हि कृपया मया सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु। सरलसमस्यानां कृते वयं भवन्तं वदामः यत् तेषां निवारणं कथं करणीयम् इति दूरभाषेण वा ईमेलद्वारा वा। यदि जटिला समस्या अस्ति तर्हि भवन्तः अस्मान् मरम्मतार्थं प्रेषयितुं शक्नुवन्ति। मरम्मतं ठीकं भवति ततः परं अस्माकं कम्पनी भवन्तं फीडर परीक्षणप्रतिवेदनं परीक्षणविडियो च प्रदास्यति।


4. किं प्रकारं उपकरणकं संविधानां क्रियेतुम्?

सर्वप्रथमं, अस्मिन् क्षेत्रे आपूर्तिकर्तायाः पर्याप्तं सूची भवितुमर्हति, येन वितरणस्य समयसापेक्षता मूल्यस्य स्थिरता च सुनिश्चिता भवति । द्वितीयं, तस्य स्वकीयः विक्रयपश्चात् दलं भवितुमर्हति, येन भवन्तः यदापि तान्त्रिकसमस्यानां सम्मुखीभवन्ति तदा कदापि स्वस्य आवश्यकताः पूर्तयितुं शक्नुवन्ति। अवश्यं, प्लेसमेण्ट् मशीनस्य उपसाधनं बहुमूल्यं वस्तु अस्ति। एकदा ते भग्नाः भवन्ति तदा क्रयमूल्यं अपि महत् भवति । अस्मिन् समये आपूर्तिकर्तायाः स्वकीयं सशक्तं तकनीकीदलं भवितुम् आवश्यकम् अस्ति । तस्य क्षमता भवितुमर्हति यत् सः भवतः मरम्मतं कर्तुं साहाय्यं कर्तुं शक्नोति यत् भवतः व्ययस्य न्यूनीकरणे साहाय्यं करोति। संक्षेपेण, भवन्तं उत्पादसेवाः तान्त्रिकसेवाः च प्रदातुं व्यावसायिकं आपूर्तिकर्तां चिनुत, येन भवतः चिन्ता नास्ति।

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List