प्रयुक्त HITACHI SMT प्लेसमेंट मशीन GXH III 8MMFEEDER इतिजीटी१८०८०
हिताची एसएमटी फीडरः विद्युत्ड्राइवफीडरः अस्ति, यस्य उपयोगः मुख्यतया फीडरस्य उपरि एसएमडी-पैच-घटकानाम् स्थापनायै, पैचिंग्-कृते एसएमटी-यन्त्रस्य घटकान् प्रदातुं च भवति फीडरस्य कार्यं एसएमडी-पैच-घटकानाम् नियमित-क्रमेण एसएमटी-यन्त्र-शिरसि पूरयितुं भवति, एसएमटी-शिरः-नोजलः च तान् समीचीनतया अवशोषयति, तस्मात् कुशलं सटीकं च पैच-सञ्चालनं प्राप्नोति
विभिन्नानां चालनपद्धतीनां अनुसारं फीडरं विद्युत् चालनं, वायवीय चालनं, यांत्रिक चालनं च इति विभक्तुं शक्यते । विद्युत् चालकस्य स्पन्दनं लघु, न्यूनः कोलाहलः, उच्चनियन्त्रणसटीकता च भवति, अतः प्रायः उच्चस्तरीय-एसएमटी-यन्त्रेषु अस्य उपयोगः भवति । वायवीयड्राइवः, यांत्रिकड्राइवः च अधिकतया मध्यम-निम्न-अन्त-एसएमटी-यन्त्रेषु उपयुज्यन्ते ।
फीडरस्य वर्गीकरणे स्ट्रिप् फीडर, ट्यूब फीडर, डिस्क फीडर, बल्क फीडर च सन्ति । पट्टिका-फीडरः, ट्यूब-फीडरः च अधिकः भवति, डिस्क-फीडर-इत्येतत् प्रायः ट्रे अथवा वाफ्ल्-ट्रे इति उच्यते, बल्क-फीडर-इत्यस्य उपयोगः बल्क-घटकानाम् आपूर्तिं कर्तुं भवति
1. अपि कितन्तं सम्पादन्तुं सामुदानां प्रगतेन?
यतः अस्माकं कम्पनीयाः इन्वेण्ट्री अस्ति, अतः वितरणवेगः अतीव द्रुतः भविष्यति। भवतः भुक्तिप्राप्तिदिने वितरितं भविष्यति, सामान्यतया भवतः हस्ते प्राप्तुं सप्ताहं यावत् समयः स्यात्, यस्मिन् रसदसमयः सीमाशुल्कपङ्क्तिसमयः च अन्तर्भवति
2. किं संविधायां उपयोगसंविधायां किं साधना?
इदं हिताची SMT GXH/GXH1S/GXH3 इत्यस्य कृते उपयुक्तम् अस्ति ।
3 एतः साधनं विस्तयितुं किं समाधानम्?
यतो हि अस्माकं कम्पनीयाः तकनीकीविभागे एकः व्यावसायिकः फीडरमरम्मतदलः अस्ति, यस्य मेलनं Hitachi SMT उपकरणैः व्यावसायिकफीडरकैलिब्रेटरेन च कृतम् अस्ति, यदि भवतः फीडरस्य किमपि दोषः अस्ति तर्हि कृपया मया सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु। सरलसमस्यानां कृते वयं भवन्तं दूरभाषेण वा ईमेलद्वारा वा तस्य निवारणं कथं कर्तव्यमिति वक्ष्यामः। यदि जटिला समस्या अस्ति तर्हि भवन्तः अस्मान् मरम्मतार्थं प्रेषयितुं शक्नुवन्ति। मरम्मतं ठीकं भवति ततः परं अस्माकं कम्पनी भवन्तं फीडर परीक्षणप्रतिवेदनं परीक्षणविडियो च प्रदास्यति।
4. किं प्रकारं उपकरणकं संविधानां क्रियेतुम्?
सर्वप्रथमं, आपूर्तिकर्तायाः अस्मिन् क्षेत्रे पर्याप्तं सूची भवितुमर्हति येन वितरणस्य समयसापेक्षता मूल्यस्य स्थिरता च सुनिश्चिता भवति। द्वितीयं, यदा कदापि भवतः तान्त्रिकसमस्याः सम्मुखीभवन्ति तदा भवतः आवश्यकतानां पूर्तये तस्य स्वकीयः विक्रयोत्तरदलः भवितुमर्हति। अवश्यं प्लेसमेण्ट् मशीनस्य उपसाधनं बहुमूल्यं वस्तु अस्ति । एकदा ते भग्नाः भवन्ति तदा क्रयमूल्यं अपि महत् भवति । अस्मिन् समये आपूर्तिकर्तायाः स्वकीयं सशक्तं तकनीकीदलं भवितुम् आवश्यकम् अस्ति । तस्य भवतः मरम्मतं कर्तुं, व्ययस्य न्यूनीकरणे च साहाय्यं कर्तुं क्षमता भवितुमर्हति। संक्षेपेण, भवन्तं उत्पादसेवाः तकनीकीसेवाः च प्रदातुं व्यावसायिकं आपूर्तिकर्तां चिनुत येन भवतः चिन्ता नास्ति।